| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
АН 8.85 Палийский оригинал
| пали | Комментарии |
| 85."'Samaṇo'ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. | |
| 'Brāhmaṇo'ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. | |
| 'Vedagū'ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. |
В следующем предложении сноска - надо посмотреть, может там объясняется почему. Все комментарии (2) |
| 'Bhisakko'ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. | |
| 'Nimmalo'ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. | |
| 'Vimalo'ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. | |
| 'Ñāṇī'ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. | |
| 'Vimutto'ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā"ti. | |
| "Yaṃ samaṇena pattabbaṃ, brāhmaṇena vusīmatā; | |
| Yaṃ vedagunā pattabbaṃ, bhisakkena anuttaraṃ. | |
| "Yaṃ nimmalena pattabbaṃ, vimalena sucīmatā; | |
| Yaṃ ñāṇinā ca pattabbaṃ, vimuttena anuttaraṃ. | |
| "Sohaṃ vijitasaṅgāmo, mutto mocemi bandhanā; | |
| Nāgomhi paramadanto, asekho parinibbuto"ti. pañcamaṃ; |