66."Aṭṭhime, bhikkhave, vimokkhā.
|
|
"Ajjhattaṃ arūpasaññī, bahiddhā [arūpasaññī eko bahiddhā (syā. pī. ka.) dī. ni. 2.129; dī. ni. 3.338, 358; a. ni. 8.119; ma. ni. 2.248 passitabbaṃ] rūpāni passati.
|
|
"Subhanteva adhimutto hoti.
|
|
"Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati.
|
|
"Sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati.
|
|
"Sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati.
|
|
"Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.
|
|
"Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.
|
|
Ime kho, bhikkhave, aṭṭha vimokkhā"ti.
|
|