Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.63
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.63 Палийский оригинал

пали Комментарии
63.Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami - pe - ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti.
"Evamevaṃ panidhekacce moghapurisā mamaññeva ajjhesanti.
Dhamme ca bhāsite mamaññeva anubandhitabbaṃ maññantī"ti.
"Desetu me, bhante, bhagavā saṃkhittena dhammaṃ, desetu sugato saṃkhittena dhammaṃ.
Appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ, appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assa"nti.
"Tasmātiha te, bhikkhu evaṃ sikkhitabbaṃ – 'ajjhattaṃ me cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantī'ti.
Evañhi te, bhikkhu, sikkhitabbaṃ".
"Yato kho te, bhikkhu, ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te, bhikkhu, evaṃ sikkhitabbaṃ – 'mettā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti.
Evañhi te, bhikkhu, sikkhitabbaṃ.
"Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ, bhikkhu, imaṃ samādhiṃ savitakkampi savicāraṃ [savitakkasavicārampi (ka.)] bhāveyyāsi, avitakkampi vicāramattaṃ [avitakkavicāramattampi (ka.) visuddhi. 1.271 passitabbaṃ] bhāveyyāsi, avitakkampi avicāraṃ [avitakkaavicārampi (ka.)] bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsi.
"Yato kho, te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te, bhikkhu, evaṃ sikkhitabbaṃ – 'karuṇā me cetovimutti… muditā me cetovimutti… upekkhā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti.
Evañhi te, bhikkhu, sikkhitabbaṃ.
"Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato tvaṃ, bhikkhu, imaṃ samādhiṃ savitakkasavicārampi bhāveyyāsi, avitakkavicāramattampi bhāveyyāsi, avitakkaavicārampi bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsi.
"Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te, bhikkhu, evaṃ sikkhitabbaṃ – 'kāye kāyānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassa'nti.
Evañhi te, bhikkhu, sikkhitabbaṃ.
"Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ, bhikkhu, imaṃ samādhiṃ savitakkasavicārampi bhāveyyāsi, avitakkavicāramattampi bhāveyyāsi, avitakkaavicārampi bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsi.
"Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te, bhikkhu, evaṃ sikkhitabbaṃ – 'vedanāsu vedanānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassa'nti; citte cittānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassa'nti; dhammesu dhammānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassa'nti.
Evañhi te, bhikkhu, sikkhitabbaṃ.
"Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ, bhikkhu, imaṃ samādhiṃ savitakkasavicārampi bhāveyyāsi, avitakkavicāramattampi bhāveyyāsi, avitakkaavicārampi bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsi.
"Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato tvaṃ, bhikkhu, yena yeneva gagghasi phāsuṃyeva gagghasi, yattha yattha ṭhassasi phāsuṃyeva ṭhassasi, yattha yattha nisīdissasi phāsuṃyeva nisīdissasi, yattha yattha seyyaṃ kappessasi phāsuṃyeva seyyaṃ kappessasī"ti.
Atha kho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.
"Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abbhaññāsi.
Aññataro ca pana so bhikkhu arahataṃ ahosīti.
Tatiyaṃ.
Метки: путь практики  краткое наставление 
<< Назад 8. Книга восьмёрок Далее >>