Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.56
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.56 Палийский оригинал

пали Комментарии
56."'Bhaya'nti [cūḷani. khaggavisāṇasuttaniddesa 137], bhikkhave, kāmānametaṃ adhivacanaṃ.
'Dukkha'nti, bhikkhave, kāmānametaṃ adhivacanaṃ.
'Rogo'ti, bhikkhave, kāmānametaṃ adhivacanaṃ.
'Gaṇḍo'ti, bhikkhave, kāmānametaṃ adhivacanaṃ.
'Salla'nti, bhikkhave, kāmānametaṃ adhivacanaṃ.
'Saṅgo'ti, bhikkhave, kāmānametaṃ adhivacanaṃ.
'Paṅko'ti, bhikkhave, kāmānametaṃ adhivacanaṃ.
'Gabbho'ti, bhikkhave, kāmānametaṃ adhivacanaṃ.
Kasmā ca, bhikkhave, 'bhaya'nti kāmānametaṃ adhivacanaṃ?
Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā 'bhaya'nti kāmānametaṃ adhivacanaṃ.
Kasmā ca, bhikkhave, 'dukkha'nti - pe - 'rogo'ti… 'gaṇḍo'ti… 'salla'nti… 'saṅgo'ti… 'paṅko'ti… 'gabbho'ti kāmānametaṃ adhivacanaṃ?
Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati, tasmā 'gabbho'ti kāmānametaṃ adhivacanaṃ".
"Bhayaṃ dukkhañca rogo ca, gaṇḍo sallañca saṅgo ca;
Paṅko gabbho ca ubhayaṃ, ete kāmā pavuccanti;
Yattha satto puthujjano.
"Otiṇṇo sātarūpena, puna gabbhāya gacchati;
Yato ca bhikkhu ātāpī, sampajaññaṃ [sampajañño (syā. ka.) saṃ. ni. 4.251 passitabbaṃ] na riccati.
"So imaṃ palipathaṃ duggaṃ, atikkamma tathāvidho;
Pajaṃ jātijarūpetaṃ, phandamānaṃ avekkhatī"ti. chaṭṭhaṃ;
Метки: чувственное удовольствие 
<< Назад 8. Книга восьмёрок Далее >>