Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.53
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.53 Палийский оригинал

пали Комментарии
53.[cūḷava. 406] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā mahāpajāpatī gotamī bhagavantaṃ etadavoca –
"Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyya"nti.
"Ye kho tvaṃ, gotami, dhamme jāneyyāsi – 'ime dhammā sarāgāya saṃvattanti, no virāgāya; saṃyogāya saṃvattanti, no visaṃyogāya; ācayāya saṃvattanti, no apacayāya; mahicchatāya saṃvattanti, no appicchatāya; asantuṭṭhiyā saṃvattanti, no santuṭṭhiyā; saṅgaṇikāya saṃvattanti, no pavivekāya; kosajjāya saṃvattanti, no vīriyārambhāya; dubbharatāya saṃvattanti, no subharatāyā'ti, ekaṃsena, gotami, dhāreyyāsi – 'neso dhammo, neso vinayo, netaṃ satthusāsana"'nti.
"Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi – 'ime dhammā virāgāya saṃvattanti, no sarāgāya; visaṃyogāya saṃvattanti, no saṃyogāya; apacayāya saṃvattanti, no ācayāya; appicchatāya saṃvattanti, no mahicchatāya; santuṭṭhiyā saṃvattanti, no asantuṭṭhiyā; pavivekāya saṃvattanti, no saṅgaṇikāya ; vīriyārambhāya saṃvattanti, no kosajjāya; subharatāya saṃvattanti, no dubbharatāyā'ti, ekaṃsena, gotami, dhāreyyāsi – 'eso dhammo, eso vinayo, etaṃ satthusāsana"'nti.
Tatiyaṃ.
Метки: Махападжапати Готами  краткое наставление 
<< Назад 8. Книга восьмёрок Далее >>