Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.47
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.47 Палийский оригинал

пали Комментарии
47.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde.
Atha kho visākhā migāramātā - pe - ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca –
"Aṭṭhahi kho, visākhe, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjati.
Katamehi aṭṭhahi?
Idha, visākhe, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṃ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī - pe -.
"Cāgavatī kho pana hoti.
Vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgā payatapāṇinī vossaggaratā yācayogā dānasaṃvibhāgaratā.
Imehi kho, visākhe, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatī"ti.
"Yo naṃ bharati sabbadā, niccaṃ ātāpi ussuko;
Taṃ sabbakāmadaṃ posaṃ, bhattāraṃ nātimaññati.
"Na cāpi sotthi bhattāraṃ, issāvādena rosaye;
Bhattu ca garuno sabbe, paṭipūjeti paṇḍitā.
"Uṭṭhāhikā analasā, saṅgahitaparijjanā;
Bhattu manāpaṃ carati, sambhataṃ anurakkhati.
"Yā evaṃ vattati nārī, bhattu chandavasānugā;
Manāpā nāma te [manāpakāyikā (sī. ka.)] devā, yattha sā upapajjatī"ti. sattamaṃ;
<< Назад 8. Книга восьмёрок Далее >>