Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.40
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.40 Палийский оригинал

пали Комментарии
40."Pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko.
Yo sabbalahuso [sabbalahusoti sabbalahuko (syā. aṭṭha.)] pāṇātipātassa vipāko, manussabhūtassa appāyukasaṃvattaniko hoti.
"Adinnādānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ.
Yo sabbalahuso adinnādānassa vipāko, manussabhūtassa bhogabyasanasaṃvattaniko hoti.
"Kāmesumicchācāro, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko.
Yo sabbalahuso kāmesumicchācārassa vipāko, manussabhūtassa sapattaverasaṃvattaniko hoti.
"Musāvādo, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko.
Yo sabbalahuso musāvādassa vipāko, manussabhūtassa abhūtabbhakkhānasaṃvattaniko hoti.
"Pisuṇā, bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā.
Yo sabbalahuso pisuṇāya vācāya vipāko, manussabhūtassa mittehi bhedanasaṃvattaniko hoti.
"Pharusā, bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā.
Yo sabbalahuso pharusāya vācāya vipāko, manussabhūtassa amanāpasaddasaṃvattaniko hoti.
"Samphappalāpo, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko.
Yo sabbalahuso samphappalāpassa vipāko, manussabhūtassa anādeyyavācāsaṃvattaniko hoti.
"Surāmerayapānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ.
Yo sabbalahuso surāmerayapānassa vipāko, manussabhūtassa ummattakasaṃvattaniko hotī"ti.
Dasamaṃ.
Dānavaggo catuttho.
Tassuddānaṃ –
Dve dānāni vatthuñca, khettaṃ dānūpapattiyo;
Kiriyaṃ dve sappurisā, abhisando vipāko cāti.
Метки: камма 
<< Назад 8. Книга восьмёрок Далее >>