пали | Комментарии |
34."Aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti na mahassādaṃ na phātiseyyaṃ [na phātiseyyanti (sī. syā. ka.), na phātiseyyā (katthaci)].
|
|
Kathaṃ aṭṭhaṅgasamannāgate?
|
|
Idha, bhikkhave, khettaṃ unnāmaninnāmi ca hoti, pāsāṇasakkharikañca hoti, ūsarañca hoti, na ca gambhīrasitaṃ hoti, na āyasampannaṃ hoti, na apāyasampannaṃ hoti, na mātikāsampannaṃ hoti, na mariyādasampannaṃ hoti.
|
|
Evaṃ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti na mahassādaṃ na phātiseyyaṃ.
|
|
"Evamevaṃ kho, bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ.
|
|
Kathaṃ aṭṭhaṅgasamannāgatesu?
|
|
Idha, bhikkhave, samaṇabrāhmaṇā micchādiṭṭhikā honti, micchāsaṅkappā, micchāvācā, micchākammantā, micchāājīvā, micchāvāyāmā, micchāsatino, micchāsamādhino.
|
|
Evaṃ aṭṭhaṅgasamannāgatesu, bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ.
|
|
"Aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiseyyaṃ.
|
|
Kathaṃ aṭṭhaṅgasamannāgate?
|
|
Idha, bhikkhave, khettaṃ anunnāmāninnāmi ca hoti, apāsāṇasakkharikañca hoti, anūsarañca hoti, gambhīrasitaṃ hoti, āyasampannaṃ hoti, apāyasampannaṃ hoti, mātikāsampannaṃ hoti, mariyādasampannaṃ hoti.
|
|
Evaṃ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiseyyaṃ.
|
|
"Evamevaṃ kho, bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāraṃ.
|
|
Kathaṃ aṭṭhaṅgasamannāgatesu?
|
|
Idha, bhikkhave, samaṇabrāhmaṇā sammādiṭṭhikā honti, sammāsaṅkappā, sammāvācā, sammākammantā, sammāājīvā, sammāvāyāmā, sammāsatino, sammāsamādhino.
|
|
Evaṃ aṭṭhaṅgasamannāgatesu, bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāra"nti.
|
|
"Yathāpi khette sampanne, pavuttā bījasampadā;
|
|
Deve sampādayantamhi [sañjāyantamhi (ka.)], hoti dhaññassa sampadā.
|
|
"Anītisampadā hoti, virūḷhī bhavati sampadā;
|
|
Vepullasampadā hoti, phalaṃ ve hoti sampadā.
|
|
"Evaṃ sampannasīlesu, dinnā bhojanasampadā;
|
|
Sampadānaṃ upaneti, sampannaṃ hissa taṃ kataṃ.
|
|
"Tasmā sampadamākaṅkhī, sampannatthūdha puggalo;
|
|
Sampannapaññe sevetha, evaṃ ijjhanti sampadā.
|
|
"Vijjācaraṇasampanne, laddhā cittassa sampadaṃ;
|
|
Karoti kammasampadaṃ, labhati catthasampadaṃ.
|
|
"Lokaṃ ñatvā yathābhūtaṃ, pappuyya diṭṭhisampadaṃ;
|
|
Maggasampadamāgamma, yāti sampannamānaso.
|
|
"Odhunitvā malaṃ sabbaṃ, patvā nibbānasampadaṃ;
|
|
Muccati sabbadukkhehi, sā hoti sabbasampadā"ti. catutthaṃ;
|
|