Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.25 Наставление мирянину Маханаме
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок




АН 8.25 Наставление мирянину Маханаме Палийский оригинал

пали khantibalo - русский Комментарии
Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – "kittāvatā nu kho, bhante, upāsako hotī"ti? Сидя в одной стороне сакья Маханама обратился к Благословенному с такими словами: "Почтенный, каким образом некто является мирским последователем?"
"Yato kho, mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti; ettāvatā kho, mahānāma, upāsako hotī"ti. Маханама, в случае, когда некто пришёл к Будде как к прибежищу, пришёл к Дхамме как к прибежищу, пришёл к Сообществу как к прибежищу, он является мирским последователем.
"Kittāvatā pana, bhante, upāsako sīlavā hotī"ti? Почтенный, каким образом мирской последователь является нравственным?
"Yato kho, mahānāma , upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti; ettāvatā kho, mahānāma, upāsako sīlavā hotī"ti. В той мере, Маханама, как мирской последователь [Будды] воздерживается от уничтожения живых существ, воздерживается от взятия неданного, воздерживается от дурного сексуального поведения, воздерживается от ложной речи, воздерживается от употребления опьяняющих веществ, ведущих к беспечности, в той мере, Маханама, мирской последователь является нравственным.
"Kittāvatā pana, bhante, upāsako attahitāya paṭipanno hoti, no parahitāyā"ti?
"Yato kho, mahānāma, upāsako attanāva saddhāsampanno hoti, no paraṃ saddhāsampadāya samādapeti [samādāpeti (?)] ; attanāva sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti; attanāva cāgasampanno hoti, no paraṃ cāgasampadāya samādapeti; attanāva bhikkhūnaṃ dassanakāmo hoti, no paraṃ bhikkhūnaṃ dassane samādapeti; attanāva saddhammaṃ sotukāmo hoti, no paraṃ saddhammassavane samādapeti; attanāva sutānaṃ dhammānaṃ dhāraṇajātiko hoti, no paraṃ dhammadhāraṇāya samādapeti; attanāva sutānaṃ dhammānaṃ atthūpaparikkhitā hoti, no paraṃ atthūpaparikkhāya samādapeti; attanāva atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti, no paraṃ dhammānudhammappaṭipattiyā samādapeti.
Ettāvatā kho, mahānāma, upāsako attahitāya paṭipanno hoti, no parahitāyā"ti.
"Kittāvatā pana, bhante, upāsako attahitāya ca paṭipanno hoti parahitāya cā"ti?
"Yato kho, mahānāma, upāsako attanā ca saddhāsampanno hoti, parañca saddhāsampadāya samādapeti; attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti; attanā ca cāgasampanno hoti, parañca cāgasampadāya samādapeti; attanā ca bhikkhūnaṃ dassanakāmo hoti, parañca bhikkhūnaṃ dassane samādapeti; attanā ca saddhammaṃ sotukāmo hoti, parañca saddhammassavane samādapeti; attanā ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti; attanā ca sutānaṃ dhammānaṃ atthūpaparikkhitā hoti, parañca atthūpaparikkhāya samādapeti, attanā ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti, parañca dhammānudhammappaṭipattiyā samādapeti.
Ettāvatā kho, mahānāma, upāsako attahitāya ca paṭipanno hoti parahitāya cā"ti.
Pañcamaṃ.
Метки: нравственность  мирской последователь 
<< Назад 8. Книга восьмёрок Далее >>