| пали | khantibalo - русский | Комментарии | 
        
    	        	| Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. |  |  | 
        
    	        	| Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. |  |  | 
        
    	        	| Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – "kittāvatā nu kho, bhante, upāsako hotī"ti? | Сидя в одной стороне, сакья Маханама обратился к Благословенному с такими словами: "Почтенный, каким образом некто является мирским последователем?" |  | 
        
    	        	| "Yato kho, mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti; ettāvatā kho, mahānāma, upāsako hotī"ti. | Маханама, в случае, когда некто пришёл к Будде как к прибежищу, пришёл к Дхамме как к прибежищу, пришёл к Сообществу как к прибежищу, он является мирским последователем. |  | 
        
    	        	| "Kittāvatā pana, bhante, upāsako sīlavā hotī"ti? | Почтенный, каким образом мирской последователь является нравственным? |  | 
        
    	        	| "Yato kho, mahānāma , upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti; ettāvatā kho, mahānāma, upāsako sīlavā hotī"ti. | В той мере, Маханама, как мирской последователь [Будды] воздерживается от уничтожения живых существ, воздерживается от взятия неданного, воздерживается от дурного сексуального поведения, воздерживается от ложной речи, воздерживается от употребления опьяняющих веществ, ведущих к беспечности, в той мере, Маханама, мирской последователь является нравственным. |  | 
        
    	        	| "Kittāvatā pana, bhante, upāsako attahitāya paṭipanno hoti, no parahitāyā"ti? |  |  | 
        
    	        	| "Yato kho, mahānāma, upāsako attanāva saddhāsampanno hoti, no paraṃ saddhāsampadāya samādapeti [samādāpeti (?)] ; attanāva sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti; attanāva cāgasampanno hoti, no paraṃ cāgasampadāya samādapeti; attanāva bhikkhūnaṃ dassanakāmo hoti, no paraṃ bhikkhūnaṃ dassane samādapeti; attanāva saddhammaṃ sotukāmo hoti, no paraṃ saddhammassavane samādapeti; attanāva sutānaṃ dhammānaṃ dhāraṇajātiko hoti, no paraṃ dhammadhāraṇāya samādapeti; attanāva sutānaṃ dhammānaṃ atthūpaparikkhitā hoti, no paraṃ atthūpaparikkhāya samādapeti; attanāva atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti, no paraṃ dhammānudhammappaṭipattiyā samādapeti. |  |  | 
        
    	        	| Ettāvatā kho, mahānāma, upāsako attahitāya paṭipanno hoti, no parahitāyā"ti. |  |  | 
        
    	        	| "Kittāvatā pana, bhante, upāsako attahitāya ca paṭipanno hoti parahitāya cā"ti? |  |  | 
        
    	        	| "Yato kho, mahānāma, upāsako attanā ca saddhāsampanno hoti, parañca saddhāsampadāya samādapeti; attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti; attanā ca cāgasampanno hoti, parañca cāgasampadāya samādapeti; attanā ca bhikkhūnaṃ dassanakāmo hoti, parañca bhikkhūnaṃ dassane samādapeti; attanā ca saddhammaṃ sotukāmo hoti, parañca saddhammassavane samādapeti; attanā ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti; attanā ca sutānaṃ dhammānaṃ atthūpaparikkhitā hoti, parañca atthūpaparikkhāya samādapeti, attanā ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti, parañca dhammānudhammappaṭipattiyā samādapeti. |  |  | 
        
    	        	| Ettāvatā kho, mahānāma, upāsako attahitāya ca paṭipanno hoti parahitāya cā"ti. |  |  | 
        
    	        	| Pañcamaṃ. |  |  |