| пали |         Комментарии |      
    
        
    	        	| 
22.Ekaṃ samayaṃ bhagavā vajjīsu viharati hatthigāme.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tatra kho bhagavā bhikkhū āmantesi – "aṭṭhahi, bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ hatthigāmakaṃ dhārethā"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Idamavoca bhagavā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Atha kho aññataro bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino hatthigāmakassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Atha kho uggo gahapati hatthigāmako yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ekamantaṃ nisinnaṃ kho uggaṃ gahapatiṃ hatthigāmakaṃ so bhikkhu etadavoca – "aṭṭhahi kho tvaṃ, gahapati, acchariyehi abbhutehi dhammehi samannāgato bhagavatā byākato.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Katame te, gahapati, aṭṭha acchariyā abbhutā dhammā, yehi tvaṃ samannāgato bhagavatā byākato"ti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Na kho ahaṃ, bhante, jānāmi – katamehi aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā byākatoti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Api ca, bhante, ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti, taṃ suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Evaṃ, gahapatī"ti kho so bhikkhu uggassa gahapatino hatthigāmakassa paccassosi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Uggo gahapati hatthigāmako etadavoca – "yadāhaṃ, bhante, nāgavane paricaranto bhagavantaṃ paṭhamaṃ dūratova addasaṃ; saha dassaneneva me, bhante, bhagavato cittaṃ pasīdi, surāmado ca pahīyi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ayaṃ kho me, bhante, paṭhamo acchariyo abbhuto dhammo saṃvijjati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"So kho ahaṃ, bhante, pasannacitto bhagavantaṃ payirupāsiṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tassa me bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ; kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yadā maṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya; evamevaṃ kho me tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 'yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma'nti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
So kho ahaṃ, bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane tattheva buddhañca dhammañca saṅghañca saraṇaṃ agamāsiṃ, brahmacariyapañcamāni ca sikkhāpadāni samādiyiṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ayaṃ kho me, bhante, dutiyo acchariyo abbhuto dhammo saṃvijjati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Tassa mayhaṃ, bhante, catasso komāriyo pajāpatiyo ahesuṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Atha khvāhaṃ, bhante, yena tā pajāpatiyo tenupasaṅkamiṃ; upasaṅkamitvā tā pajāpatiyo etadavacaṃ – 'mayā kho, bhaginiyo, brahmacariyapañcamāni sikkhāpadāni samādinnāni.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yā icchati sā idheva bhoge ca bhuñjatu puññāni ca karotu, sakāni vā ñātikulāni gacchatu.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Hoti vā pana purisādhippāyo, kassa vo dammī'ti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Evaṃ vutte sā, bhante, jeṭṭhā pajāpati maṃ etadavoca – 'itthannāmassa maṃ, ayyaputta, purisassa dehī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Atha kho ahaṃ, bhante, taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅgāraṃ gahetvā tassa purisassa oṇojesiṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Komāriṃ kho panāhaṃ, bhante, dāraṃ pariccajanto nābhijānāmi cittassa aññathattaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ayaṃ kho me, bhante, tatiyo acchariyo abbhuto dhammo saṃvijjati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Saṃvijjanti kho pana me, bhante, kule bhogā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ayaṃ kho me, bhante, catuttho acchariyo abbhuto dhammo saṃvijjati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Yaṃ kho panāhaṃ, bhante, bhikkhuṃ payirupāsāmi; sakkaccaṃyeva payirupāsāmi, no asakkaccaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
So ce me āyasmā dhammaṃ deseti; sakkaccaṃyeva suṇomi, no asakkaccaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
No ce me so āyasmā dhammaṃ deseti, ahamassa dhammaṃ desemi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ayaṃ kho me, bhante, pañcamo acchariyo abbhuto dhammo saṃvijjati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Anacchariyaṃ kho pana, bhante, saṅghe nimantite devatā upasaṅkamitvā ārocenti – 'asuko, gahapati, bhikkhu ubhatobhāgavimutto asuko paññāvimutto asuko kāyasakkhī asuko diṭṭhippatto [diṭṭhappatto (ka.)] asuko saddhāvimutto asuko dhammānusārī asuko saddhānusārī asuko sīlavā kalyāṇadhammo asuko dussīlo pāpadhammo'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Saṅghaṃ kho panāhaṃ, bhante, parivisanto nābhijānāmi evaṃ cittaṃ uppādento – 'imassa vā thokaṃ demi imassa vā bahuka'nti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Atha khvāhaṃ, bhante, samacittova demi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ayaṃ kho me, bhante, chaṭṭho acchariyo abbhuto dhammo saṃvijjati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Anacchariyaṃ kho pana maṃ, bhante, devatā upasaṅkamitvā ārocenti – 'svākkhāto, gahapati, bhagavatā dhammo'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Evaṃ vutte ahaṃ, bhante, tā devatā evaṃ vademi – 'vadeyyātha vā evaṃ kho tumhe devatā no vā vadeyyātha, atha kho svākkhāto bhagavatā dhammo'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Na kho panāhaṃ, bhante, abhijānāmi tatonidānaṃ cittassa unnatiṃ – 'maṃ tā devatā upasaṅkamanti, ahaṃ vā devatāhi saddhiṃ sallapāmī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ayaṃ kho me, bhante, sattamo acchariyo abbhuto dhammo saṃvijjati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Sace kho panāhaṃ, bhante, bhagavato paṭhamataraṃ kālaṃ kareyyaṃ, anacchariyaṃ kho panetaṃ yaṃ maṃ bhagavā evaṃ byākareyya – 'natthi taṃ saṃyojanaṃ yena saṃyutto uggo gahapati hatthigāmako puna imaṃ lokaṃ āgaccheyyā'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ayaṃ kho me, bhante, aṭṭhamo acchariyo abbhuto dhammo saṃvijjati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ime kho me, bhante, aṭṭha acchariyā abbhutā dhammā saṃvijjanti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Na ca kho ahaṃ jānāmi – katamehi cāhaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā byākato"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Atha kho so bhikkhu uggassa gahapatino hatthigāmakassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā hatthigāmakena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Sādhu sādhu, bhikkhu!
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yathā taṃ uggo gahapati hatthigāmako sammā byākaramāno byākareyya, imeheva kho bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato uggo gahapati hatthigāmako mayā byākato.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Imehi ca pana, bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ hatthigāmakaṃ dhārehī"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Dutiyaṃ.
	                
	    	        
	         | 
                        			
						    						 |