Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.8
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.8 Палийский оригинал

пали Комментарии
8.Ekaṃ samayaṃ āyasmā uttaro mahisavatthusmiṃ viharati saṅkheyyake pabbate vaṭajālikāyaṃ [dhavajālikāyaṃ (sī.), vaṭṭajālikāyaṃ (syā.)].
Tatra kho āyasmā uttaro bhikkhū āmantesi – "sādhāvuso, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti.
Sādhāvuso, bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti.
Sādhāvuso, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti.
Sādhāvuso, bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotī"ti.
Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya dakkhiṇaṃ disaṃ gacchati kenacideva karaṇīyena.
Assosi kho vessavaṇo mahārājā āyasmato uttarassa mahisavatthusmiṃ saṅkheyyake pabbate vaṭajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ desentassa – "sādhāvuso, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti.
Sādhāvuso, bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti.
Sādhāvuso, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti.
Sādhāvuso, bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotī"ti.
Atha kho vessavaṇṇo mahārājā – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya [sammiñjeyya (sī. syā. kaṃ. pī.)], evamevaṃ mahisavatthusmiṃ saṅkheyyake pabbate vaṭajālikāyaṃ antarahito devesu tāvatiṃsesu pāturahosi.
Atha kho vessavaṇṇo mahārājā yena sakko devānamindo tenupasaṅkami; upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca – "yagghe mārisa, jāneyyāsi!
Eso āyasmā uttaro mahisavatthusmiṃ saṅkheyyake pabbate vaṭajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ deseti – 'sādhāvuso, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti.
Sādhāvuso, bhikkhu kālena kālaṃ paravipattiṃ - pe - attasampattiṃ… parasampattiṃ paccavekkhitā hotī"'ti.
Atha kho sakko devānamindo seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ devesu tāvatiṃsesu antarahito mahisavatthusmiṃ saṅkheyyake pabbate vaṭajālikāyaṃ āyasmato uttarassa sammukhe pāturahosi.
Atha kho sakko devānamindo yenāyasmā uttaro tenupasaṅkami; upasaṅkamitvā āyasmantaṃ uttaraṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho sakko devānamindo āyasmantaṃ uttaraṃ etadavoca –
"Saccaṃ kira, bhante, āyasmā uttaro bhikkhūnaṃ evaṃ dhammaṃ desesi – 'sādhāvuso, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhāvuso, bhikkhu kālena kālaṃ paravipattiṃ - pe - attasampattiṃ… parasampattiṃ paccavekkhitā hotī"' ti?
"Evaṃ, devānamindā"ti.
"Kiṃ panidaṃ [kiṃ pana (syā.)], bhante, āyasmato uttarassa sakaṃ paṭibhānaṃ [sakapaṭibhānaṃ upādāya (ka.)], udāhu tassa bhagavato vacanaṃ arahato sammāsambuddhassā"ti?
"Tena hi, devānaminda, upamaṃ te karissāmi.
Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājāna"nti.
"Seyyathāpi, devānaminda, gāmassa vā nigamassa vā avidūre mahādhaññarāsi.
Tato mahājanakāyo dhaññaṃ āhareyya – kājehipi piṭakehipi ucchaṅgehipi añjalīhipi.
Yo nu kho, devānaminda, taṃ mahājanakāyaṃ upasaṅkamitvā evaṃ puccheyya – 'kuto imaṃ dhaññaṃ āharathā'ti, kathaṃ byākaramāno nu kho, devānaminda, so mahājanakāyo sammā byākaramāno byākareyyā"ti?
"'Amumhā mahādhaññarāsimhā āharāmā'ti kho, bhante, so mahājanakāyo sammā byākaramāno byākareyyā"ti.
"Evamevaṃ kho, devānaminda, yaṃ kiñci subhāsitaṃ sabbaṃ taṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa.
Tato upādāyupādāya mayaṃ caññe ca bhaṇāmā"ti.
"Acchariyaṃ, bhante, abbhutaṃ bhante!
Yāva subhāsitaṃ cidaṃ āyasmatā uttarena – 'yaṃ kiñci subhāsitaṃ sabbaṃ taṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa.
Tato upādāyupādāya mayaṃ caññe ca bhaṇāmā'ti.
Ekamidaṃ, bhante uttara, samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte.
Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi –
"Sādhu, bhikkhave, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti.
Sādhu, bhikkhave, bhikkhu kālena kālaṃ paravipattiṃ - pe - attasampattiṃ… parasampattiṃ paccavekkhitā hoti.
Aṭṭhahi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Katamehi aṭṭhahi?
Lābhena hi, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho; alābhena, bhikkhave - pe - yasena, bhikkhave … ayasena, bhikkhave… sakkārena, bhikkhave… asakkārena, bhikkhave… pāpicchatāya, bhikkhave… pāpamittatāya, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Imehi kho, bhikkhave, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
"Sādhu, bhikkhave, bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya; uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.
"Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya; uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya?
"Yaṃ hissa, bhikkhave, uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ lābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.
Yaṃ hissa, bhikkhave, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ pāpamittataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.
Idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya; uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ … uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.
"Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti.
Evañhi vo, bhikkhave, sikkhitabba"nti.
"Ettāvatā, bhante uttara, manussesu catasso parisā – bhikkhū, bhikkhuniyo, upāsakā, upāsikāyo.
Nāyaṃ dhammapariyāyo kismiñci upaṭṭhito [patiṭṭhito (sī. syā.)].
Uggaṇhatu, bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ.
Pariyāpuṇātu, bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ.
Dhāretu, bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ.
Atthasaṃhito ayaṃ, bhante, dhammapariyāyo ādibrahmacariyako"ti [ādibrahmacariyiko (sī. ka.)].
Aṭṭhamaṃ.
Метки: монашество 
<< Назад 8. Книга восьмёрок Далее >>