Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.3
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.3 Палийский оригинал

пали Комментарии
3."Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
Katamehi aṭṭhahi?
Idha, bhikkhave, bhikkhu appiyapasaṃsī ca hoti, piyagarahī ca, lābhakāmo ca, sakkārakāmo ca, ahiriko ca, anottappī ca, pāpiccho ca, micchādiṭṭhi ca.
Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
"Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.
Katamehi aṭṭhahi?
Idha, bhikkhave, bhikkhu na appiyapasaṃsī ca hoti, na piyagarahī ca, na lābhakāmo ca, na sakkārakāmo ca, hirīmā ca hoti, ottappī ca, appiccho ca, sammādiṭṭhi ca.
Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā"ti.
Tatiyaṃ.
Метки: монашество 
<< Назад 8. Книга восьмёрок Далее >>