Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> 10. Глава о заслуживающем даров (95-622)
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



10. Глава о заслуживающем даров (95-622) Палийский оригинал

пали Комментарии
95."Sattime, bhikkhave, puggalā āhuneyyā - pe - dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa.
Katame satta?
Idha, bhikkhave, ekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.
So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Ayaṃ kho, bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo - pe - anuttaraṃ puññakkhettaṃ lokassa.
"Puna caparaṃ, bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.
Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca.
Ayaṃ, bhikkhave, dutiyo puggalo āhuneyyo - pe - anuttaraṃ puññakkhettaṃ lokassa.
"Puna caparaṃ, bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.
So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti - pe - upahaccaparinibbāyī hoti - pe - asaṅkhāraparinibbāyī hoti - pe - sasaṅkhāraparinibbāyī hoti - pe - uddhaṃsoto hoti akaniṭṭhagāmī.
Ayaṃ, bhikkhave, sattamo puggalo āhuneyyo - pe - anuttaraṃ puññakkhettaṃ lokassa.
Ime kho, bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassā"ti.
96.
Sattime, bhikkhave, puggalā āhuneyyā pāhuneyyā - pe - anuttaraṃ puññakkhettaṃ lokassa.
Katame satta?
Idha, bhikkhave, ekacco puggalo cakkhusmiṃ dukkhānupassī viharati - pe - cakkhusmiṃ anattānupassī viharati - pe - cakkhusmiṃ khayānupassī viharati - pe - cakkhusmiṃ vayānupassī viharati - pe - cakkhusmiṃ virāgānupassī viharati - pe - cakkhusmiṃ nirodhānupassī viharati - pe - cakkhusmiṃ paṭinissaggānupassī viharati - pe -.
Sotasmiṃ - pe - ghānasmiṃ… jivhāya… kāyasmiṃ… manasmiṃ - pe -.
Rūpesu - pe - saddesu… gandhesu… rasesu… phoṭṭhabbesu … dhammesu - pe -.
Cakkhuviññāṇe - pe - sotaviññāṇe… ghānaviññāṇe… jivhāviññāṇe… kāyaviññāṇe… manoviññāṇe - pe -.
Cakkhusamphasse - pe - sotasamphasse… ghānasamphasse… jivhāsamphasse… kāyasamphasse… manosamphasse - pe -.
Cakkhusamphassajāya vedanāya - pe - sotasamphassajāya vedanāya… ghānasamphassajāya vedanāya… jivhāsamphassajāya vedanāya… kāyasamphassajāya vedanāya… manosamphassajāya vedanāya - pe -.
Rūpasaññāya - pe - saddasaññāya… gandhasaññāya… rasasaññāya… phoṭṭhabbasaññāya… dhammasaññāya - pe -.
Rūpasañcetanāya - pe - saddasañcetanāya… gandhasañcetanāya… rasasañcetanāya… phoṭṭhabbasañcetanāya… dhammasañcetanāya - pe -.
Rūpataṇhāya - pe - saddataṇhāya… gandhataṇhāya… rasataṇhāya… phoṭṭhabbataṇhāya… dhammataṇhāya - pe -.
Rūpavitakke - pe - saddavitakke… gandhavitakke… rasavitakke… phoṭṭhabbavitakke… dhammavitakke - pe -.
Rūpavicāre - pe - saddavicāre… gandhavicāre… rasavicāre… phoṭṭhabbavicāre… dhammavicāre - pe -.
"Pañcakkhandhe [( ) sī. syā. potthakesu natthi] - pe - rūpakkhandhe… vedanākkhandhe… saññākkhandhe… saṅkhārakkhandhe… viññāṇakkhandhe aniccānupassī viharati - pe - dukkhānupassī viharati… anattānupassī viharati… khayānupassī viharati… vayānupassī viharati… virāgānupassī viharati… nirodhānupassī viharati… paṭinissaggānupassī viharati - pe - lokassā"ti.
"Chadvārārammaṇesvettha, viññāṇesu ca phassesu;
Vedanāsu ca dvārassa, suttā honti visuṃ aṭṭha.
"Saññā sañcetanā taṇhā, vitakkesu vicāre ca;
Gocarassa visuṃ aṭṭha, pañcakkhandhe ca pacceke.
"Soḷasasvettha mūlesu, aniccaṃ dukkhamanattā;
Khayā vayā virāgā ca, nirodhā paṭinissaggā.
"Kamaṃ aṭṭhānupassanā, yojetvāna visuṃ visuṃ;
Sampiṇḍitesu sabbesu, honti pañca satāni ca;
Aṭṭhavīsati suttāni, āhuneyye ca vaggike" [imā uddānagāthāyo sī. syā. potthakesu natthi].
Āhuneyyavaggo dasamo.
Метки: благородные личности 
<< Назад 7. Книга семёрок Далее >>