Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.83
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.83 Палийский оригинал

пали Комментарии
83.Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca –
"Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti.
"Ye kho tvaṃ, upāli, dhamme jāneyyāsi – 'ime dhammā na ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī'ti ; ekaṃsena, upāli, dhāreyyāsi – 'neso dhammo neso vinayo netaṃ satthusāsana'nti.
Ye ca kho tvaṃ, upāli, dhamme jāneyyāsi – 'ime dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī'ti; ekaṃsena, upāli, dhāreyyāsi – 'eso dhammo eso vinayo etaṃ satthusāsana"'nti.
Navamaṃ.
Метки: краткое наставление 
<< Назад 7. Книга семёрок Далее >>