Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.78
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.78 Палийский оригинал

пали Комментарии
78.[pari. 327] "Sattahi, bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti.
Katamehi sattahi?
Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
Dibbena cakkhunā visuddhena atikkantamānusakena yathākammūpage satte pajānāti.
Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotī"ti.
Catutthaṃ.
Метки: монашество 
<< Назад 7. Книга семёрок Далее >>