Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.71
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.71 Палийский оригинал

пали Комментарии
71."Bhāvanaṃ ananuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – 'aho vata me anupādāya āsavehi cittaṃ vimucceyyā'ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati.
Taṃ kissa hetu?
'Abhāvitattā'tissa vacanīyaṃ.
Kissa abhāvitattā?
Catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.
"Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā.
Tānassu kukkuṭiyā na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni.
Kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya – 'aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu'nti, atha kho abhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ.
Taṃ kissa hetu?
Tathā hi, bhikkhave, kukkuṭiyā aṇḍāni na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni.
Evamevaṃ kho, bhikkhave, bhāvanaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – 'aho vata me anupādāya āsavehi cittaṃ vimucceyyā'ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati.
Taṃ kissa hetu?
'Abhāvitattā'tissa vacanīyaṃ.
Kissa abhāvitattā?
Catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.
"Bhāvanaṃ anuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – 'aho vata me anupādāya āsavehi cittaṃ vimucceyyā'ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati.
Taṃ kissa hetu?
'Bhāvitattā'tissa vacanīyaṃ.
Kissa bhāvitattā?
Catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.
"Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā.
Tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni.
Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya – 'aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu'nti, atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ.
Taṃ kissa hetu?
Tathā hi, bhikkhave, kukkuṭiyā aṇḍāni sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni.
Evamevaṃ kho, bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – 'aho vata me anupādāya āsavehi cittaṃ vimucceyyā'ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati.
Taṃ kissa hetu?
'Bhāvitattā'tissa vacanīyaṃ.
Kissa bhāvitattā?
Catunnaṃ satipaṭṭhānānaṃ - pe - ariyassa aṭṭhaṅgikassa maggassa.
"Seyyathāpi, bhikkhave, phalagaṇḍassa [palagaṇḍassa (?)] vā phalagaṇḍantevāsikassa vā dissanteva [khīyante (ka.)] vāsijaṭe [dissanti aṅgulipadāni (sī.), aṅgulapadāni dissanti aṅgulapadaṃ (ka.)] aṅgulipadāni dissati [dissanti (syā.)] aṅguṭṭhapadaṃ [dissanti aṅgulipadāni (sī.), aṅgulapadāni dissanti aṅgulapadaṃ (ka.)].
No ca khvassa evaṃ ñāṇaṃ hoti – 'ettakaṃ me ajja vāsijaṭassa khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare'ti, atha khvassa khīṇe 'khīṇa'nteva ñāṇaṃ hoti.
Evamevaṃ kho, bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti – 'ettakaṃ me ajja āsavānaṃ khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare'ti, atha khvassa khīṇe 'khīṇa'nteva ñāṇaṃ hoti.
"Seyyathāpi, bhikkhave, sāmuddikāya nāvāya vettabandhanabaddhāya [vettabandhāya (ka.)] cha māsāni udake pariyādāya hemantikena thale ukkhittāya vātātapaparetāni bandhanāni, tāni pāvussakena meghena abhippavuṭṭhāni appakasireneva parihāyanti [paṭippassambhanti (sī. syā.)], pūtikāni bhavanti.
Evamevaṃ kho, bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato appakasireneva saṃyojanāni paṭippassambhanti, pūtikāni bhavantī"ti.
Sattamaṃ.
Метки: крылья постижения 
<< Назад 7. Книга семёрок Далее >>