Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.65
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.65 Палийский оригинал

пали Комментарии
65.[a. ni. 5.24, 168; 2.6.50] "Hirottappe, bhikkhave, asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro; indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ; sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
Seyyathāpi, bhikkhave, rukkho sākhāpalāsavipanno.
Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati.
Evamevaṃ kho, bhikkhave, hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro; indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ; sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
"Hirottappe, bhikkhave, sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro; indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ; sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
Seyyathāpi, bhikkhave, rukkho sākhāpalāsasampanno.
Tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati.
Evamevaṃ kho, bhikkhave, hirottappe sati hirottappasampannassa upanisasampanno hoti - pe - vimuttiñāṇadassana"nti.
Paṭhamaṃ.
Метки: обусловленное возникновение 
<< Назад 7. Книга семёрок Далее >>