| пали |         Комментарии |      
    
        
    	        	| 
61.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tena kho pana samayena āyasmā mahāmoggallāno magadhesu kallavāḷaputtagāme [kallavālamuttagāme (syā.)] pacalāyamāno nisinno hoti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmantaṃ mahāmoggallānaṃ magadhesu kallavāḷaputtagāme pacalāyamānaṃ nisinnaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Disvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ – bhaggesu susumāragire bhesakaḷāvane migadāye antarahito magadhesu kallavāḷaputtagāme āyasmato mahāmoggallānassa sammukhe pāturahosi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Nisīdi bhagavā paññatte āsane.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca –
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Pacalāyasi no tvaṃ, moggallāna, pacalāyasi no tvaṃ, moggallānā"ti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Evaṃ, bhante".
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Tasmātiha, moggallāna, yathāsaññissa te viharato taṃ middhaṃ okkamati, taṃ saññaṃ mā manasākāsi [mā manasikāsi (sī.), manasi kareyyāsi (syā.), manasākāsi (ka.)], taṃ saññaṃ mā bahulamakāsi [taṃ saññaṃ bahulaṃ kareyyāsi (syā.), taṃ saññaṃ bahulamakāsi (ka.)].
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ṭhānaṃ kho panetaṃ, moggallāna, vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha".
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ, moggallāna, yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkeyyāsi anuvicāreyyāsi, manasā anupekkheyyāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ, moggallāna, yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ kareyyāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ, moggallāna, ubho kaṇṇasotāni āviñcheyyāsi [āviñjeyyāsi (sī. syā.)], pāṇinā gattāni anumajjeyyāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ, moggallāna, uṭṭhāyāsanā udakena akkhīni anumajjitvā [paniñjitvā (ka.)] disā anuvilokeyyāsi, nakkhattāni tārakarūpāni ullokeyyāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ, moggallāna, ālokasaññaṃ manasi kareyyāsi, divāsaññaṃ adhiṭṭhaheyyāsi – yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Iti vivaṭena [vivaṭṭena (syā.), middhavigatena (ka.)] cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveyyāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ, moggallāna, pacchāpuresaññī [pacchāpure tathāsaññī (katthaci)] caṅkamaṃ adhiṭṭhaheyyāsi antogatehi indriyehi abahigatena mānasena.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ, moggallāna, dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Paṭibuddhena ca [paṭibuddheneva (syā.)] te, moggallāna, khippaññeva paccuṭṭhātabbaṃ – 'na seyyasukhaṃ na passasukhaṃ na middhasukhaṃ anuyutto viharissāmī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Evañhi te, moggallāna, sikkhitabbaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Tasmātiha, moggallāna, evaṃ sikkhitabbaṃ – 'na uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamissāmī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Evañhi te, moggallāna, sikkhitabbaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Sace, moggallāna, bhikkhu uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamati, santi hi, moggallāna, kulesu kiccakaraṇīyāni.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yehi manussā āgataṃ bhikkhuṃ na manasi karonti, tatra bhikkhussa evaṃ hoti – 'kosu nāma idāni maṃ imasmiṃ kule paribhindi, virattarūpā dānime mayi manussā'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Itissa alābhena maṅkubhāvo, maṅkubhūtassa uddhaccaṃ, uddhatassa asaṃvaro, asaṃvutassa ārā cittaṃ samādhimhā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Tasmātiha, moggallāna, evaṃ sikkhitabbaṃ – 'na viggāhikakathaṃ kathessāmī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Evañhi te, moggallāna, sikkhitabbaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Viggāhikāya, moggallāna, kathāya sati kathābāhullaṃ pāṭikaṅkhaṃ, kathābāhulle sati uddhaccaṃ, uddhatassa asaṃvaro, asaṃvutassa ārā cittaṃ samādhimhā [nāhaṃ moggalāna sabbeheva samaggaṃ vaṇṇayāmi gahaṭṭhehi. pabbajitehi kho ahaṃ moggallāna samaggaṃ vaṇṇayāmi (ka.)].
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Nāhaṃ, moggallāna, sabbeheva saṃsaggaṃ vaṇṇayāmi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Na panāhaṃ, moggallāna, sabbeheva saṃsaggaṃ na vaṇṇayāmi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Sagahaṭṭhapabbajitehi kho ahaṃ, moggallāna, saṃsaggaṃ na vaṇṇayāmi [nāhaṃ moggallāna sabbeheva samaggaṃ vaṇṇayāmi gahaṭṭhehi, pabbajitehi kho ahaṃ moggallāna samaggaṃ vaṇṇayāmi (ka.)].
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yāni ca kho tāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni [manussarāhaseyyakāni (sī. syā.)] paṭisallānasāruppāni tathārūpehi senāsanehi saṃsaggaṃ [samaggaṃ (ka.)] vaṇṇayāmī"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Evaṃ vutte āyasmā mahāmoggallāno bhagavantaṃ etadavoca – "kittāvatā nu kho, bhante, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna"nti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Idha, moggallāna, bhikkhuno sutaṃ hoti – 'sabbe dhammā nālaṃ abhinivesāyā'ti; evañcetaṃ, moggallāna, bhikkhuno sutaṃ hoti – 'sabbe dhammā nālaṃ abhinivesāyā'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
So sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Sabbaṃ dhammaṃ pariññāya yaṃkiñci vedanaṃ vediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
So tāsu vedanāsu aniccānupassī viharanto virāgānupassī viharanto nirodhānupassī viharanto paṭinissaggānupassī viharanto na kiñci [na ca kiñci (sī. syā. ka.) ma. ni. 1.390 passitabbaṃ] loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ettāvatā kho, moggallāna, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna"nti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Aṭṭhamaṃ.    
	                
	    	        
	         | 
                        			
						    						 |