Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.43
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.43 Палийский оригинал

пали Комментарии
43.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme.
Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi.
Atha kho āyasmato ānandassa etadahosi – "atippago kho tāva kosambiyaṃ piṇḍāya carituṃ.
Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya"nti.
Atha kho āyasmā ānando yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami ; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – "yo hi koci, āvuso, dvādasa vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 'niddaso bhikkhū'ti alaṃ vacanāyā"ti.
Atha kho āyasmā ānando tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi nappaṭikkosi.
Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi – "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī"ti.
Atha kho āyasmā ānando kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
"Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisiṃ.
Tassa mayhaṃ, bhante, etadahosi – 'atippago kho tāva kosambiyaṃ piṇḍāya carituṃ.
Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya'nti - pe - tehi saddhiṃ sammodiṃ.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ.
"Tena kho pana, bhante, samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 'yo hi koci, āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyā'ti.
Atha khvāhaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ.
Anabhinanditvā, appaṭikkositvā uṭṭhāyāsanā pakkamiṃ – 'bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī'ti.
Sakkā nu kho, bhante, imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetu"nti?
"Na kho, ānanda, sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetuṃ.
Satta kho imāni, ānanda, niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni.
"Katamāni satta?
Idhānanda, bhikkhu, saddho hoti, hirīmā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, satimā hoti, paññavā hoti.
Imāni kho, ānanda, satta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni.
Imehi kho, ānanda, sattahi niddasavatthūhi samannāgato bhikkhu dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 'niddaso bhikkhū'ti alaṃ vacanāya; catubbīsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 'niddaso bhikkhū'ti alaṃ vacanāya; chattiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 'niddaso bhikkhū'ti alaṃ vacanāya, aṭṭhacattārīsaṃ cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 'niddaso bhikkhū'ti alaṃ vacanāyā"ti.
Dvādasamaṃ.
Devatāvaggo catuttho.
Tassuddānaṃ –
Appamādo hirī ceva, dve suvacā duve mittā;
Dve paṭisambhidā dve vasā, duve niddasavatthunāti.
Метки: монашество 
<< Назад 7. Книга семёрок Далее >>