Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.39
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.39 Палийский оригинал

пали Комментарии
39."Sattahi, bhikkhave, dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharati.
Katamehi sattahi?
Idha, bhikkhave, sāriputto 'idaṃ me cetaso līnatta'nti yathābhūtaṃ pajānāti; ajjhattaṃ saṃkhittaṃ vā cittaṃ 'ajjhattaṃ me saṃkhittaṃ citta'nti yathābhūtaṃ pajānāti; bahiddhā vikkhittaṃ vā cittaṃ 'bahiddhā me vikkhittaṃ citta'nti yathābhūtaṃ pajānāti; tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā - pe - vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappatibhāgesu nimittaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya.
Imehi kho, bhikkhave, sattahi dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti.
Aṭṭhamaṃ.
<< Назад 7. Книга семёрок Далее >>