Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.38
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.38 Палийский оригинал

пали Комментарии
38."Sattahi, bhikkhave, dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyya.
Katamehi sattahi?
Idha, bhikkhave, bhikkhu 'idaṃ me cetaso līnatta'nti yathābhūtaṃ pajānāti; ajjhattaṃ saṃkhittaṃ vā cittaṃ 'ajjhattaṃ me saṃkhittaṃ citta'nti yathābhūtaṃ pajānāti; bahiddhā vikkhittaṃ vā cittaṃ 'bahiddhā me vikkhittaṃ citta'nti yathābhūtaṃ pajānāti; tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappatibhāgesu nimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya.
Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti.
Sattamaṃ.
<< Назад 7. Книга семёрок Далее >>