| пали |         Комментарии |      
    
        
    	        	| 
35."Imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā - pe - 'sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Katame satta?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Idamavoca, bhikkhave, sā devatā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca – "imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Idha, bhante, bhikkhu attanā ca satthugāravo hoti, satthugāravatāya ca vaṇṇavādī.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Attanā ca dhammagāravo hoti - pe - saṅghagāravo hoti… sikkhāgāravo hoti… samādhigāravo hoti… suvaco hoti… kalyāṇamitto hoti, kalyāṇamittatāya ca vaṇṇavādī.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenāti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Sādhu sādhu, sāriputta!
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Idha, sāriputta, bhikkhu attanā ca satthugāravo hoti, satthugāravatāya ca vaṇṇavādī.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Attanā ca dhammagāravo hoti - pe - saṅghagāravo hoti… sikkhāgāravo hoti… samādhigāravo hoti… suvaco hoti… kalyāṇamitto hoti, kalyāṇamittatāya ca vaṇṇavādī.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenāti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Catutthaṃ.
	                
	    	        
	         | 
                        			
						    						 |