Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.33
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.33 Палийский оригинал

пали Комментарии
33."Imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – 'sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti.
Katame satta?
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, hirigāravatā, ottappagāravatā.
Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī'ti.
Idamavoca, bhikkhave, sā devatā.
Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī"ti.
"Satthugaru dhammagaru, saṅghe ca tibbagāravo;
Samādhigaru ātāpī, sikkhāya tibbagāravo.
"Hiri ottappasampanno, sappatisso sagāravo;
Abhabbo parihānāya, nibbānasseva santike"ti. dutiyaṃ;
<< Назад 7. Книга семёрок Далее >>