Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.32
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.32 Палийский оригинал

пали Комментарии
32.Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca –
"Sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti.
Katame satta?
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā.
Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī"ti.
Idamavoca sā devatā.
Samanuñño satthā ahosi.
Atha kho sā devatā "samanuñño me satthā"ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – "imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – 'sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti.
Katame satta?
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā – ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī'ti.
Idamavoca, bhikkhave, sā devatā.
Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī"ti.
"Satthugaru dhammagaru, saṅghe ca tibbagāravo;
Samādhigaru ātāpī [samādhigāravatāpi ca (ka.)], sikkhāya tibbagāravo.
"Appamādagaru bhikkhu, paṭisanthāragāravo;
Abhabbo parihānāya, nibbānasseva santike"ti. paṭhamaṃ;
<< Назад 7. Книга семёрок Далее >>