Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.28
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.28 Палийский оригинал

пали Комментарии
28.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi – "sattime, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
Katame satta?
Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, santi kho pana saṅghe saṅghakaraṇīyāni; tatra sekho bhikkhu [tatra bhikkhu (sī. syā.)] iti paṭisañcikkhati – 'santi kho pana saṅghe therā [kho saṃghattherā (ka.)] rattaññū cirapabbajitā bhāravāhino, te [na te (ka.)] tena paññāyissantī'ti attanā tesu yogaṃ [attanā voyogaṃ (sī. syā.)] āpajjati.
Ime kho, bhikkhave, satta dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
"Sattime, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.
Katame satta?
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, santi kho pana saṅghe saṅghakaraṇīyāni; tatra sekho bhikkhu iti paṭisañcikkhati – 'santi kho pana saṅghe therā rattaññū cirapabbajitā bhāravāhino, te tena paññāyissantī'ti attanā na tesu yogaṃ āpajjati.
Ime kho, bhikkhave, satta dhammā sekhassa bhikkhuno aparihānāya saṃvattantī"ti.
Aṭṭhamaṃ.
Метки: монашество  процветание  упадок 
<< Назад 7. Книга семёрок Далее >>