Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.21
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.21 Палийский оригинал

пали Комментарии
21.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati sārandade cetiye.
Atha kho sambahulā licchavī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinne kho te licchavī bhagavā etadavoca – "satta vo, licchavī, aparihāniye [aparihānīye (ka.)] dhamme desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti.
"Evaṃ, bhante"ti kho te licchavī bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Katame ca, licchavī, satta aparihāniyā dhammā?
Yāvakīvañca, licchavī, vajjī abhiṇhaṃ sannipātā bhavissanti sannipātabahulā; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, licchavī, vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā vajjikaraṇīyāni karissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, licchavī, vajjī apaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, licchavī, vajjī ye te vajjīnaṃ vajjimahallakā te sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca sotabbaṃ maññissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, licchavī, vajjī yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsessanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, licchavī, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, licchavī, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati – 'kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyu'nti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, licchavī, ime satta aparihāniyā dhammā vajjīsu ṭhassanti [vattissanti (ka.)], imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti [sandissanti (sī. pī. ka.)] ; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihānī"ti.
Paṭhamaṃ.
Метки: процветание 
<< Назад 7. Книга семёрок Далее >>