Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.20
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.20 Палийский оригинал

пали Комментарии
20."Sattimāni, bhikkhave, niddasavatthūni.
Katamāni satta?
Idha, bhikkhave, bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo [adhigatapemo (syā.) a. ni. 7.42; dī. ni. 3.331], dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo, icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo, vīriyārambhe [vīriyārabbhe (ka.)] tibbacchando hoti āyatiñca vīriyārambhe avigatapemo, satinepakke tibbacchando hoti āyatiñca satinepakke avigatapemo, diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo.
Imāni kho, bhikkhave, satta niddasavatthūnī"ti.
Dasamaṃ.
Anusayavaggo dutiyo.
Tassuddānaṃ –
Duve anusayā kulaṃ, puggalaṃ udakūpamaṃ;
Aniccaṃ dukkhaṃ anattā ca, nibbānaṃ niddasavatthu cāti.
<< Назад 7. Книга семёрок Далее >>