Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.16
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.16 Палийский оригинал

пали Комментарии
16."Sattime, bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa.
Katame satta?
Idha, bhikkhave, ekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.
So āsavānaṃ khayā - pe - sacchikatvā upasampajja viharati.
Ayaṃ, bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
"Puna caparaṃ, bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.
Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca.
Ayaṃ, bhikkhave, dutiyo puggalo āhuneyyo - pe - anuttaraṃ puññakkhettaṃ lokassa.
"Puna caparaṃ, bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.
So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti - pe - upahaccaparinibbāyī hoti - pe - asaṅkhāraparinibbāyī hoti - pe - sasaṅkhāraparinibbāyī hoti - pe - uddhaṃsoto hoti akaniṭṭhagāmī.
Ayaṃ, bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
Ime kho, bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassā"ti.
Chaṭṭhaṃ.
<< Назад 7. Книга семёрок Далее >>