Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.12
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.12 Палийский оригинал

пали Комментарии
12."Sattannaṃ, bhikkhave, anusayānaṃ pahānāya samucchedāya brahmacariyaṃ vussati.
Katamesaṃ sattannaṃ?
Kāmarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati, paṭighānusayassa - pe - diṭṭhānusayassa… vicikicchānusayassa… mānānusayassa… bhavarāgānusayassa… avijjānusayassa pahānāya samucchedāya brahmacariyaṃ vussati.
Imesaṃ kho, bhikkhave, sattannaṃ anusayānaṃ pahānāya samucchedāya brahmacariyaṃ vussati.
"Yato ca kho, bhikkhave, bhikkhuno kāmarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo.
Paṭighānusayo - pe - diṭṭhānusayo… vicikicchānusayo… mānānusayo… bhavarāgānusayo… avijjānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo.
Ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā"ti.
Dutiyaṃ.
<< Назад 7. Книга семёрок Далее >>