Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.9
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.9 Палийский оригинал

пали Комментарии
9."Sattannaṃ, bhikkhave, saṃyojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati.
Katamesaṃ sattannaṃ?
Anunayasaṃyojanassa pahānāya samucchedāya brahmacariyaṃ vussati, paṭighasaṃyojanassa - pe - diṭṭhisaṃyojanassa… vicikicchāsaṃyojanassa… mānasaṃyojanassa… bhavarāgasaṃyojanassa … avijjāsaṃyojanassa pahānāya samucchedāya brahmacariyaṃ vussati.
Imesaṃ kho, bhikkhave, sattannaṃ saṃyojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati.
Yato ca kho, bhikkhave, bhikkhuno anunayasaṃyojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃ anuppādadhammaṃ.
Paṭighasaṃyojanaṃ - pe - diṭṭhisaṃyojanaṃ… vicikicchāsaṃyojanaṃ… mānasaṃyojanaṃ… bhavarāgasaṃyojanaṃ… avijjāsaṃyojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃ anuppādadhammaṃ.
Ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā"ti.
Navamaṃ.
<< Назад 7. Книга семёрок Далее >>