Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.7
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.7 Палийский оригинал

пали Комментарии
7.Atha kho uggo rājamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho uggo rājamahāmatto bhagavantaṃ etadavoca –
"Acchariyaṃ, bhante, abbhutaṃ, bhante!
Yāva aḍḍho cāyaṃ, bhante, migāro rohaṇeyyo yāva mahaddhano yāva mahābhogo"ti.
"Kīva aḍḍho panugga, migāro rohaṇeyyo, kīva mahaddhano, kīva mahābhogo"ti?
"Sataṃ, bhante, satasahassānaṃ [sahassānaṃ (sī.), sahassāni (syā.), satasahassāni (?)] hiraññassa, ko pana vādo rūpiyassā"ti!
"Atthi kho etaṃ, ugga, dhanaṃ netaṃ 'natthī'ti vadāmīti.
Tañca kho etaṃ, ugga, dhanaṃ sādhāraṇaṃ agginā udakena rājūhi corehi appiyehi dāyādehi.
Satta kho imāni, ugga, dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehi.
Katamāni satta?
Saddhādhanaṃ, sīladhanaṃ, hirīdhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ.
Imāni kho, ugga, satta dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehīti.
"Saddhādhanaṃ sīladhanaṃ, hirī ottappiyaṃ dhanaṃ;
Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.
"Yassa ete dhanā atthi, itthiyā purisassa vā;
Sa ve mahaddhano loke, ajeyyo devamānuse.
"Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
Anuyuñjetha medhāvī, saraṃ buddhāna sāsana"nti. sattamaṃ;
<< Назад 7. Книга семёрок Далее >>