Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.1
7. Книга семёрок Далее >>
Отображение колонок



АН 7.1 Палийский оригинал

пали Комментарии
1.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Sattahi, bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
Katamehi sattahi?
Idha, bhikkhave, bhikkhu lābhakāmo ca hoti, sakkārakāmo ca hoti, anavaññattikāmo ca hoti, ahiriko ca hoti, anottappī ca, pāpiccho ca, micchādiṭṭhi ca.
Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
"Sattahi, bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti, manāpo ca garu ca bhāvanīyo ca.
Katamehi sattahi?
Idha, bhikkhave, bhikkhu na lābhakāmo ca hoti, na sakkārakāmo ca hoti, na anavaññattikāmo ca hoti, hirimā ca hoti, ottappī ca, appiccho ca, sammādiṭṭhi ca.
Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā"ti.
Paṭhamaṃ.
Метки: монашество 
7. Книга семёрок Далее >>