95."Chayimāni, bhikkhave, abhabbaṭṭhānāni.
|
|
Abhabbo diṭṭhisampanno puggalo sayaṃkataṃ sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo paraṃkataṃ [parakataṃ (sī. syā.)] sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo sayaṃkatañca paraṃkatañca sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo asayaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo asayaṃkārañca aparaṃkārañca adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ.
|
|
Tathā hissa, bhikkhave, diṭṭhisampannassa puggalassa hetu ca sudiṭṭho hetusamuppannā ca dhammā.
|
|
Imāni kho, bhikkhave, cha abhabbaṭṭhānānī"ti.
|
|