| пали | Комментарии | 
        
    	        	| 69.Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. |  | 
        
    	        	| Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca – "chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. |  | 
        
    	        	| Katame cha? |  | 
        
    	        	| Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, sovacassatā, kalyāṇamittatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī"ti. |  | 
        
    	        	| Idamavoca sā devatā. |  | 
        
    	        	| Samanuñño satthā ahosi. |  | 
        
    	        	| Atha kho sā devatā "samanuñño me satthā"ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. |  | 
        
    	        	| Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – "imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. |  | 
        
    	        	| Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – 'chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. |  | 
        
    	        	| Katame cha? |  | 
        
    	        	| Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, sovacassatā, kalyāṇamittatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī'ti. |  | 
        
    	        	| Idamavoca, bhikkhave, sā devatā. |  | 
        
    	        	| Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī"ti. |  | 
        
    	        	| Evaṃ vutte āyasmā sāriputto bhagavantaṃ abhivādetvā etadavoca – "imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. |  | 
        
    	        	| Idha, bhante, bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī. |  | 
        
    	        	| Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti. |  | 
        
    	        	| Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. |  | 
        
    	        	| Attanā ca dhammagāravo hoti - pe - saṅghagāravo hoti… sikkhāgāravo hoti … suvaco hoti… kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. |  | 
        
    	        	| Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. |  | 
        
    	        	| Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. |  | 
        
    	        	| Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī"ti. |  | 
        
    	        	| "Sādhu sādhu, sāriputta! |  | 
        
    	        	| Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. |  | 
        
    	        	| Idha, sāriputta, bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī. |  | 
        
    	        	| Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti. |  | 
        
    	        	| Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. |  | 
        
    	        	| Attanā ca dhammagāravo hoti - pe - saṅghagāravo hoti… sikkhāgāravo hoti… suvaco hoti… kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. |  | 
        
    	        	| Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. |  | 
        
    	        	| Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. |  | 
        
    	        	| Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti. |  | 
        
    	        	| Pañcamaṃ. |  |