Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 6. Книга шестёрок >> АН 6.54
<< Назад 6. Книга шестёрок Далее >>
Отображение колонок



АН 6.54 Палийский оригинал

пали Комментарии
54.Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Tena kho pana samayena āyasmā dhammiko jātibhūmiyaṃ āvāsiko hoti sabbaso jātibhūmiyaṃ sattasu āvāsesu.
Tatra sudaṃ āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati vihiṃsati vitudati roseti vācāya.
Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya pakkamanti, na saṇṭhanti [na saṇṭhahanti (sī.)], riñcanti āvāsaṃ.
Atha kho jātibhūmakānaṃ [jātibhūmikānaṃ (syā. pī. ka.)] upāsakānaṃ etadahosi – "mayaṃ kho bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena.
Atha ca pana āgantukā bhikkhū pakkamanti, na saṇṭhanti, riñcanti āvāsaṃ.
Ko nu kho hetu ko paccayo yena āgantukā bhikkhū pakkamanti, na saṇṭhanti, riñcanti āvāsa"nti?
Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi – "ayaṃ kho āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati vihiṃsati vitudati roseti vācāya.
Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya pakkamanti, na saṇṭhanti, riñcanti āvāsaṃ.
Yaṃnūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāmā"ti.
Atha kho jātibhūmakā upāsakā yena āyasmā dhammiko tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ – "pakkamatu, bhante, āyasmā dhammiko imamhā āvāsā; alaṃ te idha vāsenā"ti.
Atha kho āyasmā dhammiko tamhā āvāsā aññaṃ āvāsaṃ agamāsi.
Tatrapi sudaṃ āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati vihiṃsati vitudati roseti vācāya.
Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya pakkamanti, na saṇṭhanti, riñcanti āvāsaṃ.
Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi – "mayaṃ kho bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena.
Atha ca pana āgantukā bhikkhū pakkamanti, na saṇṭhanti, riñcanti āvāsaṃ.
Ko nu kho hetu ko paccayo yena āgantukā bhikkhū pakkamanti, na saṇṭhanti, riñcanti āvāsa"nti?
Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi – "ayaṃ kho āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati vihiṃsati vitudati roseti vācāya.
Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya pakkamanti, na saṇṭhanti, riñcanti āvāsaṃ.
Yaṃnūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāmā"ti.
Atha kho jātibhūmakā upāsakā yenāyasmā dhammiko tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ – "pakkamatu, bhante, āyasmā dhammiko imamhāpi āvāsā; alaṃ te idha vāsenā"ti.
Atha kho āyasmā dhammiko tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi.
Tatrapi sudaṃ āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati vihiṃsati vitudati roseti vācāya.
Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya pakkamanti, na saṇṭhanti, riñcanti āvāsaṃ.
Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi – "mayaṃ kho bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena.
Atha ca pana āgantukā bhikkhū pakkamanti, na saṇṭhanti, riñcanti āvāsaṃ.
Ko nu kho hetu ko paccayo yena āgantukā bhikkhū pakkamanti, na saṇṭhanti, riñcanti āvāsa"nti?
Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi – "ayaṃ kho āyasmā dhammiko āgantuke bhikkhū akkosati - pe -.
Yaṃnūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāma sabbaso jātibhūmiyaṃ sattahi āvāsehī"ti.
Atha kho jātibhūmakā upāsakā yenāyasmā dhammiko tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ – "pakkamatu, bhante, āyasmā dhammiko sabbaso jātibhūmiyaṃ sattahi āvāsehī"ti.
Atha kho āyasmato dhammikassa etadahosi – "pabbājito khomhi jātibhūmakehi upāsakehi sabbaso jātibhūmiyaṃ sattahi āvāsehi.
Kahaṃ nu kho dāni gacchāmī"ti?
Atha kho āyasmato dhammikassa etadahosi – "yaṃnūnāhaṃ yena bhagavā tenupasaṅkameyya"nti.
Atha kho āyasmā dhammiko pattacīvaramādāya yena rājagahaṃ tena pakkāmi.
Anupubbena yena rājagahaṃ gijjhakūṭo pabbato yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho āyasmantaṃ dhammikaṃ bhagavā etadavoca – "handa kuto nu tvaṃ, brāhmaṇa dhammika, āgacchasī"ti?
"Pabbājito ahaṃ, bhante, jātibhūmakehi upāsakehi sabbaso jātibhūmiyaṃ sattahi āvāsehī"ti.
"Alaṃ, brāhmaṇa dhammika, kiṃ te iminā, yaṃ taṃ tato tato pabbājenti, so tvaṃ tato tato pabbājito mameva santike āgacchasi".
"Bhūtapubbaṃ, brāhmaṇa dhammika, sāmuddikā vāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjhogāhanti.
Te atīradakkhiṇiyā [atīradassaniyā (syā.), atīradassiyā (ka.)] nāvāya tīradassiṃ sakuṇaṃ muñcanti.
So gacchateva puratthimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati anudisaṃ.
Sace so samantā tīraṃ passati, tathāgatakova [tathāgato (ka.) dī. ni. 1.497 passitabbaṃ] hoti.
Sace pana so samantā tīraṃ na passati tameva nāvaṃ paccāgacchati.
Evamevaṃ kho, brāhmaṇa dhammika, yaṃ taṃ tato tato pabbājenti so tvaṃ tato tato pabbājito mameva santike āgacchasi.
"Bhūtapubbaṃ, brāhmaṇa dhammika, rañño korabyassa suppatiṭṭho nāma nigrodharājā ahosi pañcasākho sītacchāyo manoramo.
Suppatiṭṭhassa kho pana, brāhmaṇa dhammika, nigrodharājassa dvādasayojanāni abhiniveso ahosi, pañca yojanāni mūlasantānakānaṃ.
Suppatiṭṭhassa kho pana, brāhmaṇa dhammika, nigrodharājassa tāva mahantāni phalāni ahesuṃ; seyyathāpi nāma āḷhakathālikā.
Evamassa sādūni phalāni ahesuṃ; seyyathāpi nāma khuddaṃ madhuṃ anelakaṃ.
Suppatiṭṭhassa kho pana, brāhmaṇa dhammika, nigrodharājassa ekaṃ khandhaṃ rājā paribhuñjati saddhiṃ itthāgārena, ekaṃ khandhaṃ balakāyo paribhuñjati, ekaṃ khandhaṃ negamajānapadā paribhuñjanti, ekaṃ khandhaṃ samaṇabrāhmaṇā paribhuñjanti, ekaṃ khandhaṃ migā [migapakkhino (sī. syā. pī.)] paribhuñjanti.
Suppatiṭṭhassa kho pana, brāhmaṇa dhammika, nigrodharājassa na koci phalāni rakkhati, na ca sudaṃ [na ca puna (ka.)] aññamaññassa phalāni hiṃsanti.
"Atha kho, brāhmaṇa dhammika, aññataro puriso suppatiṭṭhassa nigrodharājassa yāvadatthaṃ phalāni bhakkhitvā sākhaṃ bhañjitvā pakkāmi.
Atha kho, brāhmaṇa dhammika, suppatiṭṭhe nigrodharāje adhivatthāya devatāya etadahosi – 'acchariyaṃ vata, bho, abbhutaṃ vata, bho!
Yāva pāpo manusso [yāva pāpamanusso (syā.), yāvatā pāpamanusso (ka.)], yatra hi nāma suppatiṭṭhassa nigrodharājassa yāvadatthaṃ phalāni bhakkhitvā sākhaṃ bhañjitvā pakkamissati, yaṃnūna suppatiṭṭho nigrodharājā āyatiṃ phalaṃ na dadeyyā'ti.
Atha kho, brāhmaṇa dhammika, suppatiṭṭho nigrodharājā āyatiṃ phalaṃ na adāsi.
"Atha kho, brāhmaṇa dhammika, rājā korabyo yena sakko devānamindo tenupasaṅkami; upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca – 'yagghe, mārisa, jāneyyāsi suppatiṭṭho nigrodharājā phalaṃ na detī'ti?
Atha kho, brāhmaṇa dhammika, sakko devānamindo tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi [abhisaṅkhāresi (syā. ka.)], yathā bhusā vātavuṭṭhi āgantvā suppatiṭṭhaṃ nigrodharājaṃ pavattesi [pātesi (sī. pī.)] ummūlamakāsi.
Atha kho, brāhmaṇa dhammika, suppatiṭṭhe nigrodharāje adhivatthā devatā dukkhī dummanā assumukhī rudamānā ekamantaṃ aṭṭhāsi.
"Atha kho, brāhmaṇa dhammika, sakko devānamindo yena suppatiṭṭhe nigrodharāje adhivatthā devatā tenupasaṅkami; upasaṅkamitvā suppatiṭṭhe nigrodharāje adhivatthaṃ devataṃ etadavoca – 'kiṃ nu tvaṃ, devate, dukkhī dummanā assumukhī rudamānā ekamantaṃ ṭhitā'ti?
'Tathā hi pana me, mārisa, bhusā vātavuṭṭhi āgantvā bhavanaṃ pavattesi ummūlamakāsī'ti.
'Api nu tvaṃ, devate, rukkhadhamme ṭhitāya bhusā vātavuṭṭhi āgantvā bhavanaṃ pavattesi ummūlamakāsī'ti?
'Kathaṃ pana, mārisa, rukkho rukkhadhamme ṭhito hotī'ti?
'Idha, devate, rukkhassa mūlaṃ mūlatthikā haranti, tacaṃ tacatthikā haranti, pattaṃ pattatthikā haranti, pupphaṃ pupphatthikā haranti, phalaṃ phalatthikā haranti.
Na ca tena devatāya anattamanatā vā anabhinandi [anabhiraddhi (sī.)] vā karaṇīyā.
Evaṃ kho, devate, rukkho rukkhadhamme ṭhito hotī'ti.
'Aṭṭhitāyeva kho me, mārisa, rukkhadhamme bhusā vātavuṭṭhi āgantvā bhavanaṃ pavattesi ummūlamakāsī'ti.
'Sace kho tvaṃ, devate, rukkhadhamme tiṭṭheyyāsi, siyā [siyāpi (sī. pī.)] te bhavanaṃ yathāpure'ti?
'Ṭhassāmahaṃ, [tiṭṭheyyāmahaṃ (syā.)] mārisa, rukkhadhamme, hotu me bhavanaṃ yathāpure"'ti.
"Atha kho, brāhmaṇa dhammika, sakko devānamindo tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi [abhisaṅkhāri (syā. ka.)], yathā bhusā vātavuṭṭhi āgantvā suppatiṭṭhaṃ nigrodharājaṃ ussāpesi, sacchavīni mūlāni ahesuṃ.
Evamevaṃ kho, brāhmaṇa dhammika, api nu taṃ samaṇadhamme ṭhitaṃ jātibhūmakā upāsakā pabbājesuṃ sabbaso jātibhūmiyaṃ sattahi āvāsehī"ti?
"Kathaṃ pana, bhante, samaṇo samaṇadhamme ṭhito hotī"ti?
"Idha, brāhmaṇa dhammika, samaṇo akkosantaṃ na paccakkosati, rosantaṃ na paṭirosati, bhaṇḍantaṃ na paṭibhaṇḍati.
Evaṃ kho, brāhmaṇa dhammika, samaṇo samaṇadhamme ṭhito hotī"ti.
"Aṭṭhitaṃyeva maṃ, bhante, samaṇadhamme jātibhūmakā upāsakā pabbājesuṃ sabbaso jātibhūmiyaṃ sattahi āvāsehī"ti.
[a. ni. 7.66; 7.73] "Bhūtapubbaṃ, brāhmaṇa dhammika, sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo.
Sunettassa kho pana, brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ.
Sunetto satthā sāvakānaṃ brahmalokasahabyatāya dhammaṃ desesi.
Ye kho pana, brāhmaṇa dhammika, sunettassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni na pasādesuṃ te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu.
Ye kho pana, brāhmaṇa dhammika, sunettassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni pasādesuṃ te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
"Bhūtapubbaṃ, brāhmaṇa dhammika, mūgapakkho nāma satthā ahosi - pe - aranemi nāma satthā ahosi… kuddālako nāma satthā ahosi… hatthipālo nāma satthā ahosi… jotipālo nāma satthā ahosi titthakaro kāmesu vītarāgo.
Jotipālassa kho pana, brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ.
Jotipālo satthā sāvakānaṃ brahmalokasahabyatāya dhammaṃ desesi.
Ye kho pana, brāhmaṇa dhammika, jotipālassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni na pasādesuṃ te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu.
Ye kho pana, brāhmaṇa dhammika, jotipālassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni pasādesuṃ te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
"Taṃ kiṃ maññasi, brāhmaṇa dhammika, yo ime cha satthāre titthakare kāmesu vītarāge, anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṃ so apuññaṃ pasaveyyā"ti?
"Evaṃ, bhante".
"Yo kho, brāhmaṇa dhammika, ime cha satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṃ so apuññaṃ pasaveyya.
Yo ekaṃ diṭṭhisampannaṃ puggalaṃ paduṭṭhacitto akkosati paribhāsati, ayaṃ tato bahutaraṃ apuññaṃ pasavati.
Taṃ kissa hetu?
Nāhaṃ, brāhmaṇa dhammika, ito bahiddhā evarūpiṃ khantiṃ [evarūpaṃ khantaṃ (syā.)] vadāmi, yathāmaṃ sabrahmacārīsu.
Tasmātiha, brāhmaṇa dhammika, evaṃ sikkhitabbaṃ – 'na no samasabrahmacārīsu [na no āmasabrahmacārīsu (syā.), na no sabrahmacārīsu (sī. pī.)] cittāni paduṭṭhāni bhavissantī"'ti.
Evañhi te, brāhmaṇa dhammika, sikkhitabbanti.
"Sunetto mūgapakkho ca, aranemi ca brāhmaṇo;
Kuddālako ahu satthā, hatthipālo ca māṇavo.
"Jotipālo ca govindo, ahu sattapurohito;
Ahiṃsakā [abhisekā (syā.)] atītaṃse, cha satthāro yasassino.
"Nirāmagandhā karuṇedhimuttā [vimuttā (sī. syā. pī.)], kāmasaṃyojanātigā [kāmasaṃyojanātitā (syā.)] ;
Kāmarāgaṃ virājetvā, brahmalokūpagā ahuṃ [ahu (bahūsu), ahū (ka. sī.)].
"Ahesuṃ sāvakā tesaṃ, anekāni satānipi;
Nirāmagandhā karuṇedhimuttā, kāmasaṃyojanātigā;
Kāmarāgaṃ virājetvā, brahmalokūpagā ahuṃ [ahu (bahūsu), ahū (ka. sī.)].
"Yete isī bāhirake, vītarāge samāhite;
Paduṭṭhamanasaṅkappo, yo naro paribhāsati;
Bahuñca so pasavati, apuññaṃ tādiso naro.
"Yo cekaṃ diṭṭhisampannaṃ, bhikkhuṃ buddhassa sāvakaṃ;
Paduṭṭhamanasaṅkappo, yo naro paribhāsati;
Ayaṃ tato bahutaraṃ, apuññaṃ pasave naro.
"Na sādhurūpaṃ āsīde, diṭṭhiṭṭhānappahāyinaṃ;
Sattamo puggalo eso, ariyasaṅghassa vuccati.
"Avītarāgo kāmesu, yassa pañcindriyā mudū;
Saddhā sati ca vīriyaṃ, samatho ca vipassanā.
"Tādisaṃ bhikkhumāsajja, pubbeva upahaññati;
Attānaṃ upahantvāna, pacchā aññaṃ vihiṃsati.
"Yo ca rakkhati attānaṃ, rakkhito tassa bāhiro;
Tasmā rakkheyya attānaṃ, akkhato paṇḍito sadā"ti. dvādasamaṃ;
Dhammikavaggo pañcamo.
Tassuddānaṃ –
Nāgamigasālā iṇaṃ, cundaṃ dve sandiṭṭhikā duve;
Khemaindriya ānanda, khattiyā appamādena dhammikoti.
Paṭhamapaṇṇāsakaṃ samattaṃ.
<< Назад 6. Книга шестёрок Далее >>