Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 6. Книга шестёрок >> АН 6.53
<< Назад 6. Книга шестёрок Далее >>
Отображение колонок



АН 6.53 Палийский оригинал

пали Комментарии
53.Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca –
"Atthi nu kho, bho gotama, eko dhammo bhāvito bahulīkato yo ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko"ti?
"Atthi kho, brāhmaṇa, eko dhammo bhāvito bahulīkato yo ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko"ti.
"Katamo pana, bho gotama, eko dhammo bhāvito bahulīkato yo ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko"ti?
"Appamādo kho, brāhmaṇa, eko dhammo bhāvito bahulīkato ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko".
"Seyyathāpi, brāhmaṇa, yāni kānici jaṅgalānaṃ [jaṅgamānaṃ (sī. pī.) a. ni. 10.15; ma. ni. 1.300] pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti; hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ mahantattena.
Evamevaṃ kho, brāhmaṇa, appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko.
"Seyyathāpi, brāhmaṇa, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati; evamevaṃ kho, brāhmaṇa - pe -.
"Seyyathāpi, brāhmaṇa, pabbajalāyako pabbajaṃ [babbajalāyako babbajaṃ (sī. pī.)] lāyitvā agge gahetvā odhunāti nidhunāti nicchādeti; evamevaṃ kho, brāhmaṇa - pe -.
"Seyyathāpi, brāhmaṇa, ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭūpanibandhanāni sabbāni tāni tadanvayāni bhavanti; evamevaṃ kho, brāhmaṇa - pe -.
"Seyyathāpi, brāhmaṇa, ye keci khuddarājāno [kuḍḍarājāno (sī. syā. aṭṭha.), kuddarājāno (pī.) a. ni. 10.15] sabbete rañño cakkavattissa anuyantā [anuyuttā (sī. syā. kaṃ. pī.)] bhavanti, rājā tesaṃ cakkavattī aggamakkhāyati; evamevaṃ kho, brāhmaṇa - pe -.
"Seyyathāpi, brāhmaṇa, yā kāci tārakarūpānaṃ pabhā sabbā tā candassa pabhāya kalaṃ nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati.
Evamevaṃ kho, brāhmaṇa, appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ yo ca attho samparāyiko.
"Ayaṃ kho, brāhmaṇa, eko dhammo bhāvito bahulīkato ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko"ti.
"Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
Ekādasamaṃ.
<< Назад 6. Книга шестёрок Далее >>