| пали | Комментарии | 
        
    	        	| 37.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. |  | 
        
    	        	| Tena kho pana samayena veḷukaṇḍakī [veḷukaṇḍakiyā (a. ni. 7.53; 2.134; saṃ. ni. 2.173)] nandamātā upāsikā sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpeti. |  | 
        
    	        	| Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena veḷukaṇḍakiṃ nandamātaraṃ upāsikaṃ sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpentiṃ. |  | 
        
    	        	| Disvā bhikkhū āmantesi – "esā, bhikkhave, veḷukaṇḍakī nandamātā upāsikā sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpeti". |  | 
        
    	        	| "Kathañca, bhikkhave, chaḷaṅgasamannāgatā dakkhiṇā hoti? |  | 
        
    	        	| Idha, bhikkhave, dāyakassa tīṇaṅgāni honti, paṭiggāhakānaṃ tīṇaṅgāni. |  | 
        
    	        	| Katamāni dāyakassa tīṇaṅgāni? |  | 
        
    	        	| Idha, bhikkhave, dāyako pubbeva dānā sumano hoti, dadaṃ cittaṃ pasādeti, datvā attamano hoti. |  | 
        
    	        	| Imāni dāyakassa tīṇaṅgāni. |  | 
        
    	        	| "Katamāni paṭiggāhakānaṃ tīṇaṅgāni? |  | 
        
    	        	| Idha, bhikkhave, paṭiggāhakā vītarāgā vā honti rāgavinayāya vā paṭipannā, vītadosā vā honti dosavinayāya vā paṭipannā, vītamohā vā honti mohavinayāya vā paṭipannā. |  | 
        
    	        	| Imāni paṭiggāhakānaṃ tīṇaṅgāni. |  | 
        
    	        	| Iti dāyakassa tīṇaṅgāni, paṭiggāhakānaṃ tīṇaṅgāni. |  | 
        
    	        	| Evaṃ kho, bhikkhave, chaḷaṅgasamannāgatā dakkhiṇā hoti. |  | 
        
    	        	| "Evaṃ chaḷaṅgasamannāgatāya, bhikkhave, dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ – 'ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī'ti. |  | 
        
    	        	| Atha kho asaṅkhyeyyo [asaṅkheyyo (sī. syā. kaṃ. pī.)] appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchati. |  | 
        
    	        	| "Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ – 'ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānī'ti vā. |  | 
        
    	        	| Atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhaṃ gacchati. |  | 
        
    	        	| Evamevaṃ kho, bhikkhave, evaṃ chaḷaṅgasamannāgatāya dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ – 'ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī'ti. |  | 
        
    	        	| Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatī"ti. |  | 
        
    	        	| [pe. va. 305 petavatthumhipi] "Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye; |  | 
        
    	        	| Datvā attamano hoti, esā yaññassa [puññassa (ka.)] sampadā. |  | 
        
    	        	| "Vītarāgā [vītarāgo (syā. kaṃ. ka.) evaṃ anantarapadattayepi] vītadosā, vītamohā anāsavā; |  | 
        
    	        	| Khettaṃ yaññassa sampannaṃ, saññatā brahmacārayo [brahmacārino (syā. kaṃ.)]. |  | 
        
    	        	| "Sayaṃ ācamayitvāna, datvā sakehi pāṇibhi; |  | 
        
    	        	| Attano parato ceso, yañño hoti mahapphalo. |  | 
        
    	        	| [a. ni. 4.40] "Evaṃ yajitvā medhāvī, saddho muttena cetasā; |  | 
        
    	        	| Abyāpajjaṃ sukhaṃ lokaṃ, paṇḍito upapajjatī"ti. sattamaṃ; |  |