33."Imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
|
Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – 'chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti.
|
|
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, hirigāravatā, ottappagāravatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī'ti.
|
|
Idamavoca, bhikkhave, sā devatā.
|
|
Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī"ti.
|
|