| пали | Комментарии | 
        
    	        	| 19.Ekaṃ samayaṃ bhagavā nātike [nādike (sī. syā. kaṃ. pī.) a. ni. 8.73] viharati giñjakāvasathe. |  | 
        
    	        	| Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. |  | 
        
    	        	| "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. |  | 
        
    	        	| Bhagavā etadavoca – "maraṇassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. |  | 
        
    	        	| Bhāvetha no tumhe, bhikkhave, maraṇassati"nti? |  | 
        
    	        	| Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – "ahaṃ kho, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| "Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati"nti? |  | 
        
    	        	| "Idha mayhaṃ, bhante, evaṃ hoti – 'aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā'ti. |  | 
        
    	        	| Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| Aññataropi kho bhikkhu bhagavantaṃ etadavoca – "ahampi kho, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| "Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati"nti? |  | 
        
    	        	| "Idha mayhaṃ, bhante, evaṃ hoti – 'aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā'ti. |  | 
        
    	        	| Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| Aññataropi kho bhikkhu bhagavantaṃ etadavoca – "ahampi kho, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| "Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati"nti ? |  | 
        
    	        	| "Idha mayhaṃ, bhante, evaṃ hoti – 'aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā'ti. |  | 
        
    	        	| Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| Aññataropi kho bhikkhu bhagavantaṃ etadavoca – "ahampi kho, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| "Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati"nti? |  | 
        
    	        	| "Idha mayhaṃ, bhante, evaṃ hoti – 'aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā [saṅkharitvā (ka.)] ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā'ti. |  | 
        
    	        	| Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| Aññataropi kho bhikkhu bhagavantaṃ etadavoca – "ahampi kho, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| "Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati"nti? |  | 
        
    	        	| "Idha mayhaṃ, bhante, evaṃ hoti – 'aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā [saṃharitvā (ka.)] ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā'ti. |  | 
        
    	        	| Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| Aññataropi kho bhikkhu bhagavantaṃ etadavoca – "ahampi kho, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| "Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati"nti? |  | 
        
    	        	| "Idha mayhaṃ, bhante, evaṃ hoti – 'aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā'ti. |  | 
        
    	        	| Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati"nti. |  | 
        
    	        	| Evaṃ vutte bhagavā te bhikkhū etadavoca – "yo cāyaṃ [yvāyaṃ (pī. ka.)], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 'aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā"'ti. |  | 
        
    	        	| "Yo cāyaṃ [yopāyaṃ (ka.)], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 'aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā"'ti. |  | 
        
    	        	| "Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 'aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā"'ti. |  | 
        
    	        	| "Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 'aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā'ti. |  | 
        
    	        	| Ime vuccanti, bhikkhave, bhikkhū pamattā viharanti dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya. |  | 
        
    	        	| "Yo ca khvāyaṃ [yopāyaṃ (ka.)], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 'aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā"'ti. |  | 
        
    	        	| "Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 'aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā'ti. |  | 
        
    	        	| Ime vuccanti, bhikkhave, bhikkhū appamattā viharanti tikkhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya. |  | 
        
    	        	| "Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 'appamattā viharissāma, tikkhaṃ maraṇassatiṃ bhāvessāma āsavānaṃ khayāyā'ti. |  | 
        
    	        	| Evañhi vo, bhikkhave, sikkhitabba"nti. Navamaṃ. |  |