Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 6. Книга шестёрок >> АН 6.18
<< Назад 6. Книга шестёрок Далее >>
Отображение колонок



АН 6.18 Палийский оригинал

пали Комментарии
18.Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ.
Addasā kho bhagavā addhānamaggappaṭipanno aññatarasmiṃ padese macchikaṃ macchabandhaṃ macche vadhitvā vadhitvā vikkiṇamānaṃ.
Disvā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi.
Nisajja kho bhagavā bhikkhū āmantesi – "passatha no tumhe, bhikkhave, amuṃ macchikaṃ macchabandhaṃ macche vadhitvā vadhitvā vikkiṇamāna"nti?
"Evaṃ, bhante".
"Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'macchiko macchabandho macche vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto"'ti?
"No hetaṃ, bhante".
"Sādhu, bhikkhave!
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'macchiko macchabandho macche vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto'ti.
Taṃ kissa hetu?
Te hi so, bhikkhave, macche vajjhe vadhāyupanīte [vadhāyānīte (syā. kaṃ.), vadhāya nīte (ka.)] pāpakena manasānupekkhati, tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati.
"Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto"'ti?
"No hetaṃ, bhante".
"Sādhu, bhikkhave!
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto'ti.
Taṃ kissa hetu?
Te hi so, bhikkhave, gāvo vajjhe vadhāyupanīte pāpakena manasānupekkhati, tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati".
"Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'orabbhiko - pe - sūkariko [sokariko (syā.)] - pe - sākuṇiko - pe - māgaviko mage [mige (syā. kaṃ.)] vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto"'ti?
"No hetaṃ, bhante".
"Sādhu, bhikkhave!
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'māgaviko mage vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto'ti.
Taṃ kissa hetu?
Te hi so, bhikkhave, mage vajjhe vadhāyupanīte pāpakena manasānupekkhati, tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati.
Te hi (nāma) [( ) bahūsu natthi] so, bhikkhave, tiracchānagate pāṇe vajjhe vadhāyupanīte pāpakena manasānupekkhamāno [manasānupekkhati, tasmā so (syā. ka.)] neva hatthiyāyī bhavissati [hoti (syā. ka.)] na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasissati [ajjhāvasati (syā. ka.)].
Ko pana vādo yaṃ manussabhūtaṃ vajjhaṃ vadhāyupanītaṃ pāpakena manasānupekkhati!
Tañhi tassa [taṃ hissa (pī. ka.)], bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya.
Kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī"ti.
Aṭṭhamaṃ.
<< Назад 6. Книга шестёрок Далее >>