Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 6. Книга шестёрок >> АН 6.16 Наставление Накулапите
<< Назад 6. Книга шестёрок Далее >>
Отображение колонок



АН 6.16 Наставление Накулапите Палийский оригинал

пали Комментарии
16.Ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. pī.), saṃsumāragire (katthaci)] bhesakaḷāvane migadāye.
Tena kho pana samayena nakulapitā gahapati ābādhiko hoti dukkhito bāḷhagilāno.
Atha kho nakulamātā gahapatānī nakulapitaraṃ gahapatiṃ etadavoca –
"Mā kho tvaṃ, gahapati, sāpekkho [sāpekho (pī. ka.)] kālamakāsi.
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
Siyā kho pana te, gahapati, evamassa – 'na nakulamātā gahapatānī mamaccayena sakkhissati [na sakkhissati (sī. syā. kaṃ.), sakkoti (pī. ka.)] dārake posetuṃ, gharāvāsaṃ sandharitu'nti [sandharitunti (ka.), saṇṭharituṃ (syā.)].
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
Kusalāhaṃ, gahapati, kappāsaṃ kantituṃ veṇiṃ olikhituṃ.
Sakkomahaṃ, gahapati, tavaccayena dārake posetuṃ, gharāvāsaṃ sandharituṃ.
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
"Siyā kho pana te, gahapati, evamassa – 'nakulamātā gahapatānī mamaccayena aññaṃ gharaṃ [bhattāraṃ (syā. kaṃ.), vīraṃ (sī.)] gamissatī'ti.
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
Tvañceva kho, gahapati, jānāsi ahañca, yaṃ no [yadā te (sī.), yathā (syā.), yathā no (pī.)] soḷasavassāni gahaṭṭhakaṃ brahmacariyaṃ samāciṇṇaṃ [samādinnaṃ (sī.)].
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
"Siyā kho pana te, gahapati, evamassa – 'nakulamātā gahapatānī mamaccayena na dassanakāmā bhavissati bhagavato na dassanakāmā bhikkhusaṅghassā'ti.
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
Ahañhi, gahapati, tavaccayena dassanakāmatarā ceva bhavissāmi bhagavato, dassanakāmatarā ca bhikkhusaṅghassa.
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
"Siyā kho pana te, gahapati, evamassa – 'na nakulamātā gahapatānī mamaccayena sīlesu [nakulamātā… na sīlesu (sī. pī.)] paripūrakārinī'ti.
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā sīlesu paripūrakāriniyo, ahaṃ tāsaṃ aññatarā.
Yassa kho panassa kaṅkhā vā vimati vā – ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṃ bhagavantaṃ upasaṅkamitvā pucchatu.
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
"Siyā kho pana te, gahapati, evamassa – 'na nakulamātā gahapatānī lābhinī [nakulamātā gahapatānī na lābhinī (pī.)] ajjhattaṃ cetosamathassā'ti.
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, ahaṃ tāsaṃ aññatarā.
Yassa kho panassa kaṅkhā vā vimati vā – ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṃ bhagavantaṃ upasaṅkamitvā pucchatu.
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
"Siyā kho pana te, gahapati, evamassa – 'na nakulamātā gahapatānī imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharatī'ti.
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharanti, ahaṃ tāsaṃ aññatarā.
Yassa kho panassa kaṅkhā vā vimati vā – ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṃ bhagavantaṃ upasaṅkamitvā pucchatu.
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
Dukkhā gahapati sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā"ti.
Atha kho nakulapituno gahapatissa nakulamātarā [nakulamātāya (sī. syā.), nakulamātuyā (ka.)] gahapatāniyā iminā ovādena ovadiyamānassa so ābādho ṭhānaso paṭippassambhi.
Vuṭṭhahi [vuṭṭhāti (ka.)] ca nakulapitā gahapati tamhā ābādhā; tathā pahīno ca pana nakulapituno gahapatissa so ābādho ahosi.
Atha kho nakulapitā gahapati gilānā vuṭṭhito ["gilānabhāvato vuṭṭhāya ṭhito, bhāvappadhāno hi ayaṃ niddeso"ti ṭīkāsaṃvaṇṇanā] aciravuṭṭhito gelaññā daṇḍamolubbha yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ bhagavā etadavoca –
"Lābhā te, gahapati, suladdhaṃ te, gahapati!
Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā.
Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā sīlesu paripūrakāriniyo, nakulamātā gahapatānī tāsaṃ aññatarā.
Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, nakulamātā gahapatānī tāsaṃ aññatarā.
Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharanti, nakulamātā gahapatānī tāsaṃ aññatarā.
Lābhā te, gahapati, suladdhaṃ te, gahapati!
Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā"ti.
Chaṭṭhaṃ.
Метки: Накуламата  Накулапита  смерть  семья 
<< Назад 6. Книга шестёрок Далее >>