| пали |         Комментарии |      
    
        
    	        	| 
16.Ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. pī.), saṃsumāragire (katthaci)] bhesakaḷāvane migadāye.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tena kho pana samayena nakulapitā gahapati ābādhiko hoti dukkhito bāḷhagilāno.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Atha kho nakulamātā gahapatānī nakulapitaraṃ gahapatiṃ etadavoca –
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Mā kho tvaṃ, gahapati, sāpekkho [sāpekho (pī. ka.)] kālamakāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Siyā kho pana te, gahapati, evamassa – 'na nakulamātā gahapatānī mamaccayena sakkhissati [na sakkhissati (sī. syā. kaṃ.), sakkoti (pī. ka.)] dārake posetuṃ, gharāvāsaṃ sandharitu'nti [sandharitunti (ka.), saṇṭharituṃ (syā.)].
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Kusalāhaṃ, gahapati, kappāsaṃ kantituṃ veṇiṃ olikhituṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Sakkomahaṃ, gahapati, tavaccayena dārake posetuṃ, gharāvāsaṃ sandharituṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Siyā kho pana te, gahapati, evamassa – 'nakulamātā gahapatānī mamaccayena aññaṃ gharaṃ [bhattāraṃ (syā. kaṃ.), vīraṃ (sī.)] gamissatī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tvañceva kho, gahapati, jānāsi ahañca, yaṃ no [yadā te (sī.), yathā (syā.), yathā no (pī.)] soḷasavassāni gahaṭṭhakaṃ brahmacariyaṃ samāciṇṇaṃ [samādinnaṃ (sī.)].
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Siyā kho pana te, gahapati, evamassa – 'nakulamātā gahapatānī mamaccayena na dassanakāmā bhavissati bhagavato na dassanakāmā bhikkhusaṅghassā'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ahañhi, gahapati, tavaccayena dassanakāmatarā ceva bhavissāmi bhagavato, dassanakāmatarā ca bhikkhusaṅghassa.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Siyā kho pana te, gahapati, evamassa – 'na nakulamātā gahapatānī mamaccayena sīlesu [nakulamātā… na sīlesu (sī. pī.)] paripūrakārinī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā sīlesu paripūrakāriniyo, ahaṃ tāsaṃ aññatarā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yassa kho panassa kaṅkhā vā vimati vā – ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṃ bhagavantaṃ upasaṅkamitvā pucchatu.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Siyā kho pana te, gahapati, evamassa – 'na nakulamātā gahapatānī lābhinī [nakulamātā gahapatānī na lābhinī (pī.)] ajjhattaṃ cetosamathassā'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, ahaṃ tāsaṃ aññatarā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yassa kho panassa kaṅkhā vā vimati vā – ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṃ bhagavantaṃ upasaṅkamitvā pucchatu.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Siyā kho pana te, gahapati, evamassa – 'na nakulamātā gahapatānī imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharatī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharanti, ahaṃ tāsaṃ aññatarā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yassa kho panassa kaṅkhā vā vimati vā – ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṃ bhagavantaṃ upasaṅkamitvā pucchatu.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Dukkhā gahapati sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Atha kho nakulapituno gahapatissa nakulamātarā [nakulamātāya (sī. syā.), nakulamātuyā (ka.)] gahapatāniyā iminā ovādena ovadiyamānassa so ābādho ṭhānaso paṭippassambhi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Vuṭṭhahi [vuṭṭhāti (ka.)] ca nakulapitā gahapati tamhā ābādhā; tathā pahīno ca pana nakulapituno gahapatissa so ābādho ahosi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Atha kho nakulapitā gahapati gilānā vuṭṭhito ["gilānabhāvato vuṭṭhāya ṭhito, bhāvappadhāno hi ayaṃ niddeso"ti ṭīkāsaṃvaṇṇanā] aciravuṭṭhito gelaññā daṇḍamolubbha yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ bhagavā etadavoca –
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Lābhā te, gahapati, suladdhaṃ te, gahapati!
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā sīlesu paripūrakāriniyo, nakulamātā gahapatānī tāsaṃ aññatarā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, nakulamātā gahapatānī tāsaṃ aññatarā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharanti, nakulamātā gahapatānī tāsaṃ aññatarā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Lābhā te, gahapati, suladdhaṃ te, gahapati!
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Chaṭṭhaṃ.     
	                
	    	        
	         | 
                        			
						    						 |