Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.265-271
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.265-271 Палийский оригинал

пали Комментарии
265.
"Pañcime, bhikkhave, dhamme appahāya abhabbo dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ sacchikātuṃ.
Katame pañca?
Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ – ime kho, bhikkhave, pañca dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.
"Pañcime, bhikkhave, dhamme pahāya bhabbo dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ sacchikātuṃ.
Katame pañca?
Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ – ime kho, bhikkhave, pañca dhamme pahāya bhabbo arahattaṃ sacchikātu"nti.
Ekavīsatimaṃ.
Upasampadāvaggo chaṭṭho.
<< Назад 5. Книга пятёрок Далее >>