Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.235
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.235 Палийский оригинал

пали Комментарии
235."Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ [gihiṃ (syā.), gihī (katthaci)] anukampati.
Katamehi pañcahi?
Adhisīle [adhisīlesu (syā.)] samādapeti; dhammadassane niveseti; gilānake upasaṅkamitvā satiṃ uppādeti – 'arahaggataṃ āyasmanto satiṃ upaṭṭhāpethā'ti; mahā kho pana bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti – 'mahā kho, āvuso, bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātu'nti; yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ attanā paribhuñjati, saddhādeyyaṃ na vinipāteti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampatī"ti.
Pañcamaṃ.
<< Назад 5. Книга пятёрок Далее >>