Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.230
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.230 Палийский оригинал

пали Комментарии
230."Pañcime, bhikkhave, ādīnavā kaṇhasappe.
Katame pañca?
Kodhano, upanāhī, ghoraviso, dujjivho, mittadubbhī – ime kho, bhikkhave, pañca ādīnavā kaṇhasappe.
"Evamevaṃ kho, bhikkhave, pañcime ādīnavā mātugāme.
Katame pañca?
Kodhano, upanāhī, ghoraviso, dujjivho, mittadubbhī.
Tatridaṃ, bhikkhave, mātugāmassa ghoravisatā – yebhuyyena, bhikkhave, mātugāmo tibbarāgo.
Tatridaṃ, bhikkhave, mātugāmassa dujjivhatā – yebhuyyena, bhikkhave, mātugāmo pisuṇavāco.
Tatridaṃ, bhikkhave, mātugāmassa mittadubbhitā – yebhuyyena, bhikkhave, mātugāmo aticārinī.
Ime kho, bhikkhave, pañca ādīnavā mātugāme"ti.
Dasamaṃ.
Dīghacārikavaggo tatiyo.
Tassuddānaṃ –
Dve dīghacārikā vuttā, atinivāsamaccharī;
Dve ca kulūpakā bhogā, bhattaṃ sappāpare duveti.
<< Назад 5. Книга пятёрок Далее >>