228."Pañcime, bhikkhave, ādīnavā ussūrabhatte kule.
|
|
Ye te atithī pāhunā, te na kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā na kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te na kālena paṭipūjenti; dāsakammakaraporisā vimukhā kammaṃ karonti; tāvatakaṃyeva asamayena bhuttaṃ anojavantaṃ hoti.
|
|
Ime kho, bhikkhave, pañca ādīnavā ussūrabhatte kule.
|
|
"Pañcime, bhikkhave, ānisaṃsā samayabhatte kule.
|
|
Ye te atithī pāhunā, te kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te kālena paṭipūjenti; dāsakammakaraporisā avimukhā kammaṃ karonti; tāvatakaṃyeva samayena bhuttaṃ ojavantaṃ hoti.
|
|
Ime kho, bhikkhave, pañca ānisaṃsā samayabhatte kule"ti.
|
|