Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.228
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.228 Палийский оригинал

пали Комментарии
228."Pañcime, bhikkhave, ādīnavā ussūrabhatte kule.
Katame pañca?
Ye te atithī pāhunā, te na kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā na kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te na kālena paṭipūjenti; dāsakammakaraporisā vimukhā kammaṃ karonti; tāvatakaṃyeva asamayena bhuttaṃ anojavantaṃ hoti.
Ime kho, bhikkhave, pañca ādīnavā ussūrabhatte kule.
"Pañcime, bhikkhave, ānisaṃsā samayabhatte kule.
Katame pañca?
Ye te atithī pāhunā, te kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te kālena paṭipūjenti; dāsakammakaraporisā avimukhā kammaṃ karonti; tāvatakaṃyeva samayena bhuttaṃ ojavantaṃ hoti.
Ime kho, bhikkhave, pañca ānisaṃsā samayabhatte kule"ti.
Aṭṭhamaṃ.
<< Назад 5. Книга пятёрок Далее >>