225."Pañcime, bhikkhave, ādīnavā kulūpake [kulupake (syā. pī.), kulūpage (sī.)].
|
|
Anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttari chappañcavācāhi dhammaṃ desento āpajjati, kāmasaṅkappabahulo viharati.
|
|
Ime kho, bhikkhave, pañca ādīnavā kulūpake"ti.
|
|