201.Ekaṃ samayaṃ bhagavā kimilāyaṃ [kimbilāyaṃ (sī. pī.) a. ni. 6.40; 7.59] viharati veḷuvane.
|
|
Atha kho āyasmā kimilo [kimbilo (sī. syā. kaṃ. pī.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho āyasmā kimilo bhagavantaṃ etadavoca – "ko nu kho, bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī"ti?
|
|
"Idha, kimila, tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā, dhamme agāravā viharanti appatissā, saṅghe agāravā viharanti appatissā, sikkhāya agāravā viharanti appatissā, aññamaññaṃ agāravā viharanti appatissā.
|
|
Ayaṃ kho, kimila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī"ti.
|
|
"Ko pana, bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti?
|
|
"Idha, kimila, tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, aññamaññaṃ sagāravā viharanti sappatissā.
|
|
Ayaṃ kho, kimila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti.
|
|