Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.197
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.197 Палийский оригинал

пали Комментарии
197."Pañcime, bhikkhave, vassassa antarāyā, yaṃ nemittā [nemittakā (katthaci)] na jānanti, yattha nemittānaṃ cakkhu na kamati.
Katame pañca?
Upari, bhikkhave, ākāse tejodhātu pakuppati.
Tena uppannā meghā paṭivigacchanti.
Ayaṃ, bhikkhave, paṭhamo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.
"Puna caparaṃ, bhikkhave, upari ākāse vāyodhātu pakuppati.
Tena uppannā meghā paṭivigacchanti.
Ayaṃ, bhikkhave, dutiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.
"Puna caparaṃ, bhikkhave, rāhu asurindo pāṇinā udakaṃ sampaṭicchitvā mahāsamudde chaḍḍeti.
Ayaṃ, bhikkhave, tatiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.
"Puna caparaṃ, bhikkhave, vassavalāhakā devā pamattā honti.
Ayaṃ, bhikkhave, catuttho vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.
"Puna caparaṃ, bhikkhave, manussā adhammikā honti.
Ayaṃ, bhikkhave, pañcamo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.
Ime kho, bhikkhave, pañca vassassa antarāyā, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamatī"ti.
Sattamaṃ.
<< Назад 5. Книга пятёрок Далее >>