пали | Комментарии |
197."Pañcime, bhikkhave, vassassa antarāyā, yaṃ nemittā [nemittakā (katthaci)] na jānanti, yattha nemittānaṃ cakkhu na kamati.
|
|
Katame pañca?
|
|
Upari, bhikkhave, ākāse tejodhātu pakuppati.
|
|
Tena uppannā meghā paṭivigacchanti.
|
|
Ayaṃ, bhikkhave, paṭhamo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.
|
|
"Puna caparaṃ, bhikkhave, upari ākāse vāyodhātu pakuppati.
|
|
Tena uppannā meghā paṭivigacchanti.
|
|
Ayaṃ, bhikkhave, dutiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.
|
|
"Puna caparaṃ, bhikkhave, rāhu asurindo pāṇinā udakaṃ sampaṭicchitvā mahāsamudde chaḍḍeti.
|
|
Ayaṃ, bhikkhave, tatiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.
|
|
"Puna caparaṃ, bhikkhave, vassavalāhakā devā pamattā honti.
|
|
Ayaṃ, bhikkhave, catuttho vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.
|
|
"Puna caparaṃ, bhikkhave, manussā adhammikā honti.
|
|
Ayaṃ, bhikkhave, pañcamo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.
|
|
Ime kho, bhikkhave, pañca vassassa antarāyā, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamatī"ti.
|
|
Sattamaṃ.
|
|