пали | Комментарии |
192.Atha kho doṇo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
|
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho doṇo brāhmaṇo bhagavantaṃ etadavoca –
|
|
"Sutaṃ metaṃ, bho gotama – 'na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī'ti.
|
|
Tayidaṃ, bho gotama, tatheva.
|
|
Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.
|
|
Tayidaṃ, bho gotama, na sampannamevā"ti.
|
|
"Tvampi no, doṇa, brāhmaṇo paṭijānāsī"ti?
|
|
"Yañhi taṃ, bho gotama, sammā vadamāno vadeyya – 'brāhmaṇo ubhato sujāto – mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhito anupakkuṭṭho jātivādena, ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo'ti, mameva taṃ, bho gotama, sammā vadamāno vadeyya.
|
|
Ahañhi, bho gotama, brāhmaṇo ubhato sujāto – mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo"ti.
|
|
"Ye kho, te doṇa, brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti sajjhāyitamanusajjhāyanti vācitamanuvācenti, seyyathidaṃ – aṭṭhako, vāmako, vāmadevo, vessāmitto, yamadaggi [yamataggi (sī.) dī. ni. 1.284, 526, 536; ma. ni. 2.427; mahāva. 300; a. ni. 5.192 passitabbaṃ], aṅgīraso, bhāradvājo, vāseṭṭho, kassapo, bhagu; tyāssu'me pañca brāhmaṇe paññāpenti – brahmasamaṃ, devasamaṃ, mariyādaṃ, sambhinnamariyādaṃ, brāhmaṇacaṇḍālaṃyeva pañcamaṃ.
|
|
Tesaṃ tvaṃ doṇa, katamo"ti?
|
|
"Na kho mayaṃ, bho gotama, pañca brāhmaṇe jānāma, atha kho mayaṃ brāhmaṇātveva jānāma.
|
|
Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ahaṃ ime pañca brāhmaṇe jāneyya"nti.
|
|
"Tena hi, brāhmaṇa, suṇohi, sādhukaṃ manasi karohi; bhāsissāmī"ti.
|
|
"Evaṃ bho"ti kho doṇo brāhmaṇo bhagavato paccassosi.
|
|
Bhagavā etadavoca –
|
|
"Kathañca, doṇa, brāhmaṇo brahmasamo hoti?
|
|
Idha, doṇa, brāhmaṇo ubhato sujāto hoti – mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena.
|
|
So aṭṭhacattālīsavassāni komārabrahmacariyaṃ [kodhāraṃ brahmacariyaṃ (syā. ka.)] carati mante adhīyamāno.
|
|
Aṭṭhacattālīsavassāni komārabrahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva, no adhammena.
|
|
"Tattha ca, doṇa, ko dhammo?
|
|
Neva kasiyā na vaṇijjāya na gorakkhena na issatthena [na issattena (ka.)] na rājaporisena na sippaññatarena, kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno.
|
|
So ācariyassa ācariyadhanaṃ niyyādetvā [nīyyādetvā (sī.), nīyādetvā (pī.), niyyātetvā (katthaci)] kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
|
|
So evaṃ pabbajito samāno mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ [catutthiṃ (sī.)], iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena [abyāpajjhena (ka.) abyābajjhena (?)] pharitvā viharati.
|
|
Karuṇā - pe - muditā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
|
|
So ime cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ upapajjati.
|
|
Evaṃ kho, doṇa, brāhmaṇo brahmasamo hoti.
|
|
"Kathañca, doṇa, brāhmaṇo devasamo hoti?
|
|
Idha, doṇa, brāhmaṇo ubhato sujāto hoti – mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena.
|
|
So aṭṭhacattālīsavassāni komārabrahmacariyaṃ carati mante adhīyamāno.
|
|
Aṭṭhacattālīsavassāni komārabrahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva, no adhammena.
|
|
Tattha ca, doṇa, ko dhammo?
|
|
Neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena, kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno.
|
|
So ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammeneva, no adhammena.
|
|
"Tattha ca, doṇa, ko dhammo?
|
|
Neva kayena na vikkayena, brāhmaṇiṃyeva udakūpassaṭṭhaṃ.
|
|
So brāhmaṇiṃyeva gacchati, na khattiyiṃ na vessiṃ na suddiṃ na caṇḍāliṃ na nesādiṃ na veniṃ [na veṇiṃ (sī. syā. kaṃ. pī.)] na rathakāriṃ na pukkusiṃ gacchati, na gabbhiniṃ gacchati, na pāyamānaṃ gacchati, na anutuniṃ gacchati.
|
|
Kasmā ca, doṇa, brāhmaṇo na gabbhiniṃ gacchati?
|
|
Sace, doṇa, brāhmaṇo gabbhiniṃ gacchati, atimīḷhajo nāma so hoti māṇavako vā māṇavikā [māṇavakī (ka.)] vā.
|
|
Tasmā, doṇa, brāhmaṇo na gabbhiniṃ gacchati.
|
|
Kasmā ca, doṇa, brāhmaṇo na pāyamānaṃ gacchati?
|
|
Sace, doṇa, brāhmaṇo pāyamānaṃ gacchati, asucipaṭipīḷito nāma so hoti māṇavako vā māṇavikā vā.
|
|
Tasmā, doṇa, brāhmaṇo na pāyamānaṃ gacchati.
|
|
Tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā, pajatthāva brāhmaṇassa brāhmaṇī hoti.
|
|
So methunaṃ uppādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
|
|
So evaṃ pabbajito samāno vivicceva kāmehi - pe - catutthaṃ jhānaṃ upasampajja viharati.
|
|
So ime cattāro jhāne bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
|
|
Evaṃ kho, doṇa, brāhmaṇo devasamo hoti.
|
|
"Kathañca, doṇa, brāhmaṇo mariyādo hoti?
|
|
Idha, doṇa, brāhmaṇo ubhato sujāto hoti – mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena.
|
|
So aṭṭhacattālīsavassāni komārabrahmacariyaṃ carati mante adhīyamāno.
|
|
Aṭṭhacattālīsavassāni komārabrahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva, no adhammena.
|
|
Tattha ca, doṇa, ko dhammo?
|
|
Neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena, kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno.
|
|
So ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammeneva, no adhammena.
|
|
"Tattha ca, doṇa, ko dhammo?
|
|
Neva kayena na vikkayena, brāhmaṇiṃyeva udakūpassaṭṭhaṃ.
|
|
So brāhmaṇiṃyeva gacchati, na khattiyiṃ na vessiṃ na suddiṃ na caṇḍāliṃ na nesādiṃ na veniṃ na rathakāriṃ na pukkusiṃ gacchati, na gabbhiniṃ gacchati, na pāyamānaṃ gacchati, na anutuniṃ gacchati.
|
|
Kasmā ca, doṇa, brāhmaṇo na gabbhiniṃ gacchati?
|
|
Sace, doṇa, brāhmaṇo gabbhiniṃ gacchati, atimīḷhajo nāma so hoti māṇavako vā māṇavikā vā.
|
|
Tasmā, doṇa, brāhmaṇo na gabbhiniṃ gacchati.
|
|
Kasmā ca, doṇa, brāhmaṇo na pāyamānaṃ gacchati?
|
|
Sace, doṇa, brāhmaṇo pāyamānaṃ gacchati, asucipaṭipīḷito nāma so hoti māṇavako vā māṇavikā vā.
|
|
Tasmā, doṇa, brāhmaṇo na pāyamānaṃ gacchati.
|
|
Tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā, pajatthāva brāhmaṇassa brāhmaṇī hoti.
|
|
So methunaṃ uppādetvā tameva puttassādaṃ nikāmayamāno kuṭumbaṃ ajjhāvasati, na agārasmā anagāriyaṃ pabbajati.
|
|
Yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha tiṭṭhati, taṃ na vītikkamati.
|
|
'Yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha brāhmaṇo ṭhito taṃ na vītikkamatī'ti, kho, doṇa, tasmā brāhmaṇo mariyādoti vuccati.
|
|
Evaṃ kho, doṇa, brāhmaṇo mariyādo hoti.
|
|
"Kathañca, doṇa, brāhmaṇo sambhinnamariyādo hoti?
|
|
Idha, doṇa, brāhmaṇo ubhato sujāto hoti – mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena.
|
|
So aṭṭhacattālīsavassāni komārabrahmacariyaṃ carati mante adhīyamāno.
|
|
Aṭṭhacattālīsavassāni komārabrahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva, no adhammena.
|
|
"Tattha ca, doṇa, ko dhammo?
|
|
Neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena, kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno.
|
|
So ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammenapi adhammenapi kayenapi vikkayenapi brāhmaṇimpi udakūpassaṭṭhaṃ.
|
|
So brāhmaṇimpi gacchati khattiyimpi gacchati vessimpi gacchati suddimpi gacchati caṇḍālimpi gacchati nesādimpi gacchati venimpi gacchati rathakārimpi gacchati pukkusimpi gacchati gabbhinimpi gacchati pāyamānampi gacchati utunimpi gacchati anutunimpi gacchati.
|
|
Tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi pajatthāpi brāhmaṇassa brāhmaṇī hoti.
|
|
Yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha na tiṭṭhati, taṃ vītikkamati.
|
|
'Yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha brāhmaṇo na ṭhito taṃ vītikkamatī'ti kho, doṇa, tasmā brāhmaṇo sambhinnamariyādoti vuccati.
|
|
Evaṃ kho, doṇa, brāhmaṇo sambhinnamariyādo hoti.
|
|
"Kathañca, doṇa, brāhmaṇo brāhmaṇacaṇḍālo hoti?
|
|
Idha, doṇa, brāhmaṇo ubhato sujāto hoti – mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena.
|
|
So aṭṭhacattālīsavassāni komārabrahmacariyaṃ carati mante adhīyamāno.
|
|
Aṭṭhacattālīsavassāni komārabrahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammenapi adhammenapi kasiyāpi vaṇijjāyapi gorakkhenapi issatthenapi rājaporisenapi sippaññatarenapi, kevalampi bhikkhācariyāya, kapālaṃ anatimaññamāno.
|
|
"So ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammenapi adhammenapi kayenapi vikkayenapi brāhmaṇimpi udakūpassaṭṭhaṃ.
|
|
So brāhmaṇimpi gacchati khattiyimpi gacchati vessimpi gacchati suddimpi gacchati caṇḍālimpi gacchati nesādimpi gacchati venimpi gacchati rathakārimpi gacchati pukkusimpi gacchati gabbhinimpi gacchati pāyamānampi gacchati utunimpi gacchati anutunimpi gacchati.
|
|
Tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi pajatthāpi brāhmaṇassa brāhmaṇī hoti.
|
|
So sabbakammehi jīvikaṃ [jīvitaṃ (ka.)] kappeti.
|
|
Tamenaṃ brāhmaṇā evamāhaṃsu – 'kasmā bhavaṃ brāhmaṇo paṭijānamāno sabbakammehi jīvikaṃ kappetī'ti?
|
|
So evamāha – 'seyyathāpi, bho, aggi sucimpi ḍahati asucimpi ḍahati, na ca tena aggi upalippati [upalimpati (ka.)] ; evamevaṃ kho, bho, sabbakammehi cepi brāhmaṇo jīvikaṃ kappeti, na ca tena brāhmaṇo upalippati'.
|
|
'Sabbakammehi jīvikaṃ kappetī'ti kho, doṇa, tasmā brāhmaṇo brāhmaṇacaṇḍāloti vuccati.
|
|
Evaṃ kho, doṇa, brāhmaṇo brāhmaṇacaṇḍālo hoti.
|
|
"Ye kho te, doṇa, brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti sajjhāyitamanusajjhāyanti vācimanuvācenti, seyyathidaṃ – aṭṭhako, vāmako, vāmadevo, vessāmitto, yamadaggi, aṅgīraso, bhāradvājo, vāseṭṭho, kassapo, bhagu; tyāssume pañca brāhmaṇe paññāpenti – brahmasamaṃ, devasamaṃ, mariyādaṃ, sambhinnamariyādaṃ, brāhmaṇacaṇḍālaṃyeva pañcamaṃ.
|
|
Tesaṃ tvaṃ, doṇa, katamo"ti?
|
|
"Evaṃ sante mayaṃ, bho gotama, brāhmaṇacaṇḍālampi na pūrema.
|
|
Abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
|
Dutiyaṃ.
|
|