пали | Комментарии |
168.Tatra kho āyasmā sāriputto bhikkhū āmantesi – "dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
|
|
Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno.
|
|
Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi - pe - pheggupi… sāropi na pāripūriṃ gacchati.
|
|
Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
|
|
"Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
|
|
Seyyathāpi, āvuso, rukkho, sākhāpalāsasampanno.
|
|
Tassa papaṭikāpi pāripūriṃ gacchati, tacopi - pe - pheggupi… sāropi pāripūriṃ gacchati.
|
|
Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassana"nti [a. ni. 5.168; 6.50; 7.65].
|
|
Aṭṭhamaṃ.
|
|